________________
पकायोत्सगाध्य. अनियतकायोत्स०
आवश्यक- गोयरचरियाए सुयखंधपरियट्टणे अह चेव, केसिंचि परियट्टणे पंचवीस, तथा चाह-'सुयखंधपरियट्टणं मंगलत्थं (उज्जोय) हारिभ- द्र काउस्सग्गं काऊण कीरईत्ति गाथार्थः॥१५३४॥अत्राह चोदकः-'जुजइ अकालपढियाई' गाथा, युज्यते-संगच्छते घटते द्रीया
अकालपठितादिषु कारणेषु सत्सु अकालपठितमादिशब्दात् काले न पठितमित्यादि, दुष्ठु च प्रतीच्छितादि-दुष्टविधिना ॥७९६॥
प्रतीच्छितं आदिशब्दात् श्रुतहीलनादिपरिग्रहः, 'समणुण्णसमुद्देसे'त्ति समनुज्ञासमुद्देशयोः, समनुज्ञायां च समुद्देशे च कायोत्सर्गस्य करणं युज्यत एवेति योगः, अतिचारसम्भवादिति गाथार्थः॥१५३५॥ यत् पुनरुद्दिश्यमानाः श्रुतमनतिक्रान्ता अपि निर्विषयत्वादपराधमप्राप्ता अपि 'कुणह उस्सग्गं ति कुरुत कायोत्सर्ग एषः अकृतोऽपि दोषः कायोत्सर्गशोध्यः परिगृह्यते किं मुधा भदन्त !, न चेत् परिगृह्य(ते) न कर्त्तव्यः तर्जुदेशकायोत्सर्ग इति गाथाभिप्रायः॥१५३६॥ अत्राहाचार्यः-'पावुग्घाई कीरई' गाहा निगदसिद्धा॥१५३७॥'सुमिणदसणे राउ'त्ति द्वारं व्याख्यानयन्नाह-'पाणवहमुसावाए' गाहा, सुमिणमि पाणवहमुसावाए अदत्तमेहुणपरिग्गहे चेव आसेविए समाणे सयमेगं तु अणूणं उस्सासाणं भविजाहि, मेहुणे दिठिविपरियासियाए सयं इत्थीविप्परियासयाए अट्ठसयंति ॥ उक्तं च-"दिट्ठीविप्परियासे सय मेहुन्नंमि थीविपरियासे । ववहारेण?सयं अणभिस्संगस्स साहुस्स ॥१॥" गाथार्थः॥१५३८॥णावाणतिसंतार'त्ति द्वारत्रयं व्याचिख्यासुराह-'नावाए उत्तरि वहगाई गाहा, गाथेयमन्यकर्तृकी सोपयोगा च निगदसिद्धा, इदानीमुच्छासमानप्रतिपादनायाह
॥७९६॥
गोचरचर्यायां श्रुतस्कन्धपरावर्त्तनेऽष्टैव, केषाञ्चित् परावर्त्तने पञ्चविंशतिः, श्रुतस्कन्धपरातनं मङ्गलार्थ कायोत्सर्ग कृत्वा क्रियते । २ स्वप्ने प्राणवधमृषावादादत्तमैथुनपरिग्रहेष्वासेवितेषु सत्सु शतमेकमनूनमुच्छ्वासानां भवेत् , मैथुने दृष्टिविपर्यासे शतं स्त्रीविपर्यासेऽष्टशतमिति.
Jain Education
For Personal & Private Use Only
R
elibrary.org