SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ * 363*OSAISESRISAISISSARAM पायसमा ऊसासा कालपमाणेण हुंति नायव्वा । एवं कालपमाणं उस्सग्गेणं तु नायव्वं ॥१५३९॥ 'पायसमा उस्सासा काल' गाहा व्याख्या-नवरं पाद:-श्लोकपादः ॥१५३९ ॥ व्याख्याता गमनेत्यादिद्वारगाथा, अधुनाऽऽद्यद्वारगाथागतमशठद्वारं व्याख्यायते, इह विज्ञानवता शाठ्यरहितेनात्महितमितिकृत्वा स्वबलापेक्षया कार्य त्सर्गः कार्यः, अन्यथाकरणेऽनेकदोषप्रसङ्गः, तथा चाह भाष्यकार: जो खलु तीसइवरिसोसत्तरिवरिसेण पारणाइसमो। विसमे व कूडवाही निम्विन्नाणेहु से जड्डे ॥२३५॥(भा०) ६ समभूमेवि अइभरो उज्जाणे किमुअ कूडवाहिस्स?।अइभारेणं भजइ तुत्तयघाएहि अमरालो॥२३६॥ (भा०) एमेव बलसमग्गो न कुणइ मायाइ सम्ममुस्सग्गं । मायावडिअं कम्म पावइ उस्सग्गकेसं च ॥१॥ (प्र.) मायाए उस्सग्गं सेसं च तवं अकुव्वओ सहुणो । को अन्नो अणुहोही सकम्मसेसं अणिजरियं? ॥ १५४०॥ निक्कूडं सविसेसं वयाणुरूवं बलाणुरूवं च । खाणुव्व उद्धदेहो काउस्सगं तु ठाइजा ॥ १५४१ ॥3 व्याख्या-यः कश्चित् साधुः, खलुशब्दो विशेषणार्थः, त्रिंशद्वर्षः सन् खलुशब्दाद् बलवानातङ्करहितश्च सप्ततिवर्षेणान्येन वृद्धेन साधुना पारणाइसमो-कायोत्सर्गप्रारम्भपरिसमाप्त्या तुल्य इत्यर्थः। विषम इव-उमुकादाविव कूटवाही बलीवई इव निर्विज्ञान एवासौ 'जड' जड्डेः, स्वहितपरिज्ञानशून्यत्वात् , तथा चात्महितमेव सम्यक्कायोत्सर्गकरणं स्वकर्मक्षयफलत्वादिति गाथार्थः ॥ २३५ ॥ अधुना दृष्टान्तमेव विवृण्वन्नाह-'समभूमेवि अइभरोगाहा व्याख्या-समभूमा-| वपि अतिभरविषमवाहित्वात् 'उज्जाणे किमुत कूडवाहिस्स'ऊर्दू यानमस्मिन्नित्युद्यानम्-उदकं तस्मिन्नुद्याने किमुत, सुत Jaln Education For Personal & Private Use Only elibrary.org
SR No.600223
Book TitleAavashyaksutram Part 04
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages208
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy