________________
कायोत्स
ध्य० अशठद्वारं
आवश्यक- रामित्यर्थः, कस्य ?-कूटवाहिनो-बलीवर्दस्य, तस्य च दोषद्वयमित्याह-'अतिभारेणं भजति तुत्तयघाएहि य मरालो' हारिभ
त्ति अतिभारेण भज्यते यतो विषमवाहिन एवातिभारो भवति, तुत्तयघातैश्च विषमवाहोऽथ पीड्यते, तुत्तगो-पाइणगो द्रीया
मरालो-लिरिति गाथार्थः ॥२३६ ॥ साम्प्रतं दार्टान्तिकयोजनां कुर्वन्नाह-एमेव बलसमग्गो'गाहा व्याख्या-इयमन्य॥७९॥ कर्तृकी सोपयोगा च व्याख्यायते, 'एमेव'मरालबलीवर्दवत् बलसमग्रः सन्(यो)न करोति मायया करणेन सम्यक्-साम-17
४ार्थ्यानुरूपं कायोत्सर्ग स मूढः मायाप्रत्ययं कर्म प्रामोति नियमत एव, तथा कायोत्सर्गक्लेशं च निष्फलं प्रामोति, तथाहि-8
निर्मायस्यापेक्षारहितस्य स्वशक्त्यनुरूपं च कुर्वत एव सर्वमनुष्ठानं सफलं भवतीति गाथार्थः॥ अधुना मायावतो दोषानुपदर्शयन्नाह-मायाए उस्सग्गं'गाहा, मायया कायोत्सर्ग शेषं च तपः-अनशनादि अकुर्वतः 'सहिष्णो'समर्थस्य कश्च तस्मादन्योऽनुभविष्यति !, किं-स्वकर्म[विशेषमनिर्जरितं, शेषता चास्य सम्यक्त्वप्राप्त्योत्कृष्टकर्मापेक्षयेति, उक्त च"सत्तण्डं पगडीणं अभितरओ उ कोडीकोडीए । काऊण सागराणं जइ लहइ चउण्हमण्णयरं ॥१॥" अन्ये पठन्ति'एमेवय उस्सग्ग'ति, न चायमतिशोभनः पाठ इति गाथार्थः॥१५४०॥ यतश्चैवमतः-निकूडं सविसेसंगाहा, 'निष्कूट'मित्यशठं 'सविशेष'मिति समबलादन्यस्मात् सकाशात् , न चाहमहमिकया, किं तु वयोऽनुरूपं, स्थाणुरिवोर्द्धदेहो निष्कम्पः समशत्रुमित्रः कायोत्सर्ग तु तिष्ठेत् , तुशब्दादन्यच्च भिक्षाटनाद्येवंभूतमेवानुतिष्ठत(छेत्) इति गाथार्थः ॥१५४१॥ इदानीं वयो बलं चाधिकृत्य कायोत्सर्गकरणविधिमभिधत्ते
१ सप्तानां प्रकृतीनामभ्यन्तरे तु कोटीकोव्याः । कृत्वा सागरोपमाणां यदि लभते चतुर्णामन्यतरत् (तर्हि लभते )॥१॥
CACACANCCCCCCCCCA-NCROLX
॥७९७॥
Jain Education
For Personal & Private Use Only
nelibrary.org