SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ Jain Education तरुणो बलवं तरुणो अ दुब्बलो थेरओ बलसमिद्धो । थेरो अबलो चसुवि भंगेसु जहाबलं ठाई ॥। १५४२ ॥ तरुणो बलवान् १ तरुणश्च दुर्बलः २ स्थविरो बलसमृद्धः ३ स्थविरो दुर्बलः ४ चतुर्ष्वपि भङ्गकेषु यथावलं तिष्ठति बलानुरूपमित्यर्थः, न त्वभिमानतः, कथमनेनापि वृद्धेन तुल्य इत्यवलवतापि स्थातव्यम्, उत्तरत्रासमाधानग्लानादावधिकरणसम्भवादिति गाथार्थः । १५४२ ॥ गतं सप्रसङ्गमशठद्वारं, साम्प्रतं शठद्वारावसरस्तत्रेयं गाथापयलाइ पडिपुच्छर कंटययवियारपासवणधम्मे । नियडी गेलन्नं वा करेइ कूडं हवइ एयं ॥ ९५४३ ॥ कायोत्सर्गकरणवेलायां मायया प्रचलयति-निद्रां गच्छति, प्रतिपृच्छति सूत्रमर्थं वा, कण्टकं अपनयति, 'वियार'त्ति पुरीषोत्सर्गाय गच्छति, 'पासवणे'त्ति कायिकां व्युत्सृजति, 'धम्मे'त्ति धर्म कथयति, 'निकृत्या' मायया ग्लानत्वं वा करोति कूटं भवत्येतद्-अनुष्ठानमिति गाथार्थः ॥ १५४३ ॥ गतं शठद्वारम् अधुना विधिद्वारमाख्यायते, तत्रेयं गाथा पुव्वं ठंति य गुरुणो गुरुणा उस्सारियंमि पारेंति । ठायंति सविसेसं तरुणा उ अनूणविरिया उ ॥। १५४४ ॥ चउरंगुल मुहपत्ती उज्जूए डब्बहत्थ रयहरणं । वोसचत्तदेहो काउस्सगं करिज्जाहि ॥ ९५४५ ॥ घोडग लयाइ खंभे कुड्डे माले अ सवरि बहु नियले । लंबुत्तर थण उद्धी संजय खलि [णे य] वायसकविद्वे ॥ १५४६ ॥ सीसुकंपिय सूई अंगुलिभमुहा य वारुणी पेहा । नाहीकरयलकुप्पर उस्सारिय पारियंमि थुई । १५४७ ॥ For Personal & Private Use Only ainelibrary.org
SR No.600223
Book TitleAavashyaksutram Part 04
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages208
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy