SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ AASARAMSANGALOREGAONG तोsवि आगया पडिकमंति, अह मत्तए वोसिरियं होज ताहे जो तं परिठवेति सो पडिक्कमति, सठाणेसु पुण जइ हत्थसयं नियत्तस्स बाहिं तो पडिकमंति, अह अंतो न पडिक्कमंति, एतेसु ठाणेसु काउस्सग्गपरिमाणं पणुवीसं होति सा-1 सत्ति गाथार्थः 'विहारे'त्ति विहारं व्याचिख्यासुराह-निययालयाउ गमणं'गाहा [गाथा ]ऽन्यकर्तृकी सोपयोगाच निगदसिद्धा च । 'सुत्ते वत्ति सूत्रद्वारं व्याचिख्यासुराह-'उद्देससमुद्देसे' गाहा व्याख्या-सुत्तस्स उद्देसे समुद्देसे य जो काउस्सग्गो कीरइ तत्थ सत्तावीसमुस्सासा भवंति, अणुण्णवणयाए य, एत्थ जइ असढो सयं चेव पारेइ, अह सढो हताहे आयरिया अहेव ऊसासा, 'पठ्ठवणपडिक्कमणमाई पट्टविओ कजनिमित्तं जइ खलइ अट्ठस्सासं उस्सग्गं करिय गच्छइ, बितियवारं जति तो सोलस्सुस्सासं, ततियवारं जइ तो न गच्छति, अण्णो पहविजति, अवस्सकन्जे वा देवे वंदिय पुरओ साहू ठवेत्ता अण्णेण समं गच्छति, कालपडिक्कमणेवि अहउस्सासा, आदिसहाओ कालगिण्हण पठ्ठवणे य १ स्तदाऽप्यागताः प्रतिक्राम्यन्ति, अथ मानके व्युत्सृष्टं भवेत् तदा यस्तं परिष्ठापयेत् स प्रतिक्राम्येत्, स्वस्थानात् पुनर्यदि हस्तशतनिर्वृत्ताद्वहिस्तदा | प्रतिक्राम्यन्ति, अथान्तर्न प्रतिक्राम्यन्ति, एतेषु स्थानेषु कायोत्सर्गपरिमाणं पञ्चविंशतिरुच्छासा इति । सूत्रस्योद्देशे समुद्देशे च यः कायोत्सर्गः क्रियते तत्र सप्तविंशतिरुच्छ्वासा भवन्ति, अनुज्ञायां च, अत्र यद्यशठः स्वयमेव पारयति, अथ शठस्तदाऽऽचार्या अष्टैवोच्छ्वासान् , प्रस्थापनप्रतिक्रमणादौ-प्रस्थापितः कार्यनिमित्तं यदि स्खलति अष्टोच्छ्वासमुत्सर्ग कृत्वा गच्छति, द्वितीयवारं यदि तदा षोडशोच्छासं, तृतीयवारं यदि तदा न गच्छति, अन्यः प्रस्थाप्यते, अवश्यकायें वा देवान् वन्दित्वा पुरतः साधून स्थापयित्वाऽन्येन समं गच्छति, कालप्रतिक्रमणेऽप्यष्टोच्छासाः, आदिशब्दात् कालग्रहणे प्रस्थापने च. Jain Educational For Personal & Private Use Only
SR No.600223
Book TitleAavashyaksutram Part 04
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages208
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy