SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ प्रत्याख्या नाध्यक सम्यक्त्वाधिकरा: आवश्यक- सक्केणाहओ पच्छा ठिओ, एवं रायाभिओगेण देतो नाइक्कमति, केत्तिया एयारिसया होहिंति जे पवइस्संति, तम्हा न हारिभ- दायबो । गणाभिओगेण वरुणो रहमुसले निउत्तो, एवं कोऽवि सावगो गणाभिओगेण भत्तं दवाविजा दितोवि सो द्रीया नाइचरइ धम्म, बलाभिओगोवि एमेव, देवयाभिओगेण जहा एगो निहत्थो सावओ जाओ, तेण वाणमंतराणि चिरपरि चियाणि उज्झियाणि, एगा तत्थ वाणमंतरी पओसमावण्णा, गावीरक्खगो पुत्तो तीए वाणमंतरीए गावीहिंसमं अवहरिओ, ॥८१२॥ |ताहे उइण्णा साहइ तजंती-किं ममं उज्झसि न वत्ति ?, सावगो भणइ, नवरि मा मम धम्मविराहणा भवतु, सा भणइ8 ममं अच्चेहि, सो भणइ-जिणपडिमाणं अबसाणे ठाहि, आम ठामि, तेण ठविया, ताहे दारगो गावीओ आणीयाओ, एरिसा केत्तिया होहिंति तम्हा न दायवं, दवाविजंतो णातिचरति । गुरुनिग्गहेण भिक्खुउवासगपुत्तो सावगंधूयं मग्गति, ताणि न देंति, सो कवडसढत्तणेण साधू सेवेति, तरस भावओ उवगयं, पच्छा साहेइ-एएण कारणेण पुचिं दुक्कोमि, शक्रेणाहतः पश्चात् स्थितः, एवं राजाभियोगेन ददत् नातिक्रामति, कियन्त एतादृशो भविष्यन्ति ये प्रव्रजिष्यन्ति तस्मान्न दातव्यः । गणाभियोगेन वरुणो रथमुशले नियुक्तः, एवं कोऽपि श्रावको गणाभियोगेन भक्तं दाप्यते दददपि स नातिचरति धर्म । बलाभियोगोऽप्येवमेव । देवताभियोगेन यथैको गृहस्थः श्रावको जातः, तेन व्यन्तराचिरपरिचिता उज्झिताः, एका तत्र व्यन्तरी प्रद्वेषमापना, गोरक्षकः पुत्रस्तया व्यन्तर्या गोभिः सममपहृतः, का तदाऽवतीर्णा कथयति तर्जयन्ती-किं मामुज्झसि न वेति !, श्रावको भणति-नवरं मा मे धर्मविराधना भूत् , सा भणति-मामर्चय, स भणति-जिनप्रतिमान सपा तिष्ठ, ओ तिष्ठामि, तेन स्थापिता, दारको गावश्च तदानीताः, इंशाः कियन्तो भविष्यन्ति तस्मान्न दातव्यं, दाप्यमानो नातिचरति । गुरु निग्रहेण भिक्षुपास-1 कपुत्रः श्रावकं दुहितरं याचते न तौ दत्तः, स कपदश्राद्धतया साधून सेवते, तस्य भावेनोपगतं, पश्चात् कथयति-तेन कारणेन पूर्वमागतोऽसि ॥८१२॥ Jain Educati o nal For Personal & Private Use Only X n elibrary.org
SR No.600223
Book TitleAavashyaksutram Part 04
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages208
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy