________________
RCRACROSORROSSOCOCCORG
'उसिसउस्सिओ' उच्छ्रितोच्छ्रितः उत्सृतश्च उत्सृतनिषण्णश्चैव निषण्णोत्सृतः निषण्णो निषण्णनिषण्णश्चैवेति गाथार्थः॥ 'निसणुस्सिओ निवन्नो' निषण्णोत्सृतः निष(व)ण्णः निषण्ण निषण्णश्च ज्ञातव्यः, एतेषां तु पदानां प्रत्येकं प्ररूपणां वक्ष्य इति गाथासमासार्थः, अवयवार्थ तु उपरिष्टाद्वक्ष्यामः 'उस्सिय उत्सृतो निषण्णः निषण्णनिषण्णेषु एकैकस्मिन्नेव पदे 'दवेण य भावेण य चउक्कभयणा उ कायवा' द्रव्यत उत्सृत ऊर्द्धस्थानस्थःभावत उत्सृत धर्मध्यानशुक्लध्यायी, अन्यस्तु द्रव्यत उत्सृतः ऊर्द्धस्थानस्थः न भावतः उत्सृतःध्यानचतुष्टयरहितः कृष्णादिलेश्यागतपरिणाम इत्यर्थः, अन्यस्तु न द्रव्यत उत्सृतः नोर्द्ध-17 स्थानस्थः भावत उत्सृतः, शुक्लध्यायी अन्यस्तु न द्रव्यतोनापि भावत इत्ययं प्रतीतार्थ एवमन्यपदचतुभङ्गिका अपि वक्तव्याः | ॥१४५९-१४६१॥ इत्थं सामान्येन भेदपरिमाणे दर्शिते सत्याह चोदकः, ननु कार्योत्सर्गकरणे कः पुनर्गुण इत्याहाचार्यः-| देहमइजडसुद्धी सुहदुक्खतितिक्खया अणुप्पेहा । झायइ य सुहं झाणं एयग्गो काउसग्गमि ॥ १४६२॥ अंतोमुहुत्तकालं चित्तस्सेगग्गया हवइ झाणं । तं पुण अट्टं रुई धम्म सुक्कं च नायव्वं ॥ १४६३ ॥
तत्थ य दो आइल्ला झाणा संसारवडणा भणिया।
दुन्नि य विमुक्खहेऊ तेसिऽहिगारोन इयरेसिं ॥ १४६४ ॥ संवरियासवदारा अव्वाबाहे अकंटए देसे । काऊण थिरं ठाणं ठिओ निसन्नो निवन्नो वा ॥ १४६५ ॥ दाचेयणमचेयणं वा वत्थु अवलंबिउं घणं मणसा । झायइ सुअमत्थं वा दवियं तप्पज्जए वावि ॥१४६६॥
तत्थ उ भणिज कोई झाणं जो माणसो परीणामो। तं न हवइ जिणदिट्ट झाणं तिविहेवि जोगंमि॥१४६७॥
ICCARROROSCARR*
Jain Education
na
For Personal & Private Use Only
nelibrary.org