________________
५कायोत्स
र्गाध्य० प्रतिक्रमण
विधिः
आवश्यक- भणियं होति, एवं जहण्णेणं तिणि उक्कोसेणं सबे खामिजंति,पच्छा गुरू उठेऊणं जहाराइणियाए उद्धडिओ चेव खामेति, हारिभ- से इयरेवि जहाराइणियाए सबेवि अवणउत्तमंगा भणंति-देवसियं पडिकंतं पक्खियं खामेमो पण्णरसण्हं दिवसाणमित्यादि, द्रीया
एवं सेसगावि जहाराइणियाए खामेंति, पच्छा वंदित्ता भणंति-देवसियं पडिकंतं पक्खियं पडिक्कमावेह, तओ गुरू गुरु॥७९२॥
संदिवो वा पक्खियपडिक्कमणं कहृति, सेसगा जहासत्तिं काउस्सग्गादिसंठिया धम्मज्झाणोवगया सुणेति, कड्डिए मुलुत्तरगुणेहिं जं खंडियं तस्स पायच्छित्तनिमित्तं तिण्णि ऊसाससयाणि काउस्सग्गं करेंति, बारसउज्जोयकरेत्ति भणियं होति, पारिए उज्जोयकरे थुइं कडंति, पच्छा उवविठ्ठा मुहणंतगं पडिलेहित्ता वंदंति पच्छा रायाण पूसमाणवा अतिकते मंगलिजे कजे बहुमन्नंति, सत्तुपरक्कमेण अखंडियनियबलस्स सोभणो कालो गओ अण्णोऽवि एवं चेव उवडिओ, एवं पक्खियविणओवयारं खामेति बितियखामणासुत्तेणं, तच्चेदं
॥७९२॥
क्षाम्यन्ते, पश्चात् गुरुरुत्थाय यथाराविकमूर्द्धस्थित एव क्षमयति, इतरेऽपि यथारानिक सर्वेऽप्यवनतोत्तमाङ्गा भणन्ति-देवसिकं प्रतिक्रान्तं पाक्षिकं क्षमयामः पञ्चदशसु दिवसेषु, एवं शेषा अपि यथारानिकं क्षमयन्ति, पश्चाद् वन्दित्वा भणन्ति-देवसिकं प्रतिक्रान्तं पाक्षिकं प्रतिक्रामयत, ततो गुरुर्गुरुसं|दिष्टो वा पाक्षिकप्रतिक्रमणं कथयति, शेषा यथाशक्ति कायोत्सर्गादिसंस्थिता धर्मध्यानोपगताः शूग्वन्ति, कथिते मूलोत्तरगुणेषु यत् खण्डितं तस्य प्रायश्चित्त|निमित्तं त्रीण्युच्छ्वासशतानि कायोत्सर्ग कुर्वन्ति, द्वादशोद्योतकरानिति भणितं भवति, पारिते उद्योतकरे स्तुतिं कथयन्ति, पश्श्रादुपविष्टा मुखानन्तकं प्रतिलिख्य | वन्दन्ते, पश्चात् राजानं पुष्पमाणवा भतिकान्ते माङ्गलिके कार्ये बहुमन्यन्ते-शत्रुपराक्रमणेनाखण्डितनिजबलस्य शोभनः कालो गतः एवमेवान्योऽपि उप-1 | स्थितः, एवं पाक्षिकविनयोपचार क्षमयन्ति द्वितीयक्षामणासूत्रेण,
1946
dan Education
For Personal & Private Use Only
inelibrary.org