SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ Jain Education तओ वसहिं पडिलेहिय कालं निवेदेति, अण्णे य भांति - थुइसमणंतरं कालं निवेएंति, एवं तु पडिक्कमणकालं तुर्लेति जहा पडिक्कमंताणं थुइअवसाणे चेव पडिलेहणवेला भवति, गयं राइयं, इयाणिं पाक्खियं, तत्थिमा विही - जाहे देवसियं पडिक्कंता भवंति निवट्टगपडिक्कमणेणं ताहे गुरू निविसंति, तओ साहू वंदित्ता भांति इच्छामि खमासमणो ! उवद्विओमि अग्भितरपक्खियं खामेडं, पन्नरसहं दिवसाणं पन्नरसहं राई जं किंचि अपत्तियं परपत्तियं भत्ते पाणे विणए वेयावचे आलावे संलावे उच्चासणे समासणे अंतरभासाए उवरिभासाए जं किंचि मज्झ विणयपरिहीणं सुहुमं वा बायरं वा तुग्भे जाणह अहं न याणामि तस्स मिच्छामि दुक्कडं ( सूत्र ) इदं च निगदसिद्धमेव, नवरमन्तरभाषा - आचार्यस्य भाषमाणस्यान्तरे भाषते, उपरिभाषा तूत्तरकालं तदेव किलाधिकं भाषते, अत्राचार्यो यदभिधत्ते तत् प्रतिपादयन्नाह - ' अहमवि खामेमि' गाहा व्याख्या - अहमवि खामेमि तुब्भेति १ ततो वसतिं प्रतिलिख्य कालं निवेदयन्ति, अन्ये च भणन्ति स्तुतिसमनन्तरं कालं निवेदयन्ति एवं तु प्रतिक्रमणकालं तोलयन्ति यथा प्रतिक्राम्यतां स्तुत्यवसान एव प्रतिलेखनावेला भवति । गतं रात्रिकं, इदानीं पाक्षिकं तन्त्रायं विधिः यदा दैवसिकं प्रतिक्रान्ता भवन्ति निर्वर्तितप्रतिक्रमणेन तदा गुरवो निषीदन्ति ततः साधवो वन्दित्वा भणन्ति । अहमपि क्षमयामि युष्मान् इति भणितं भवति, एवं जघन्येन त्रय उत्कृष्टतः सर्वे. For Personal & Private Use Only inelibrary.org
SR No.600223
Book TitleAavashyaksutram Part 04
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages208
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy