SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ आवश्यक- हारिभद्रीया ॥७९॥ सामाइयपुवयं पडिक्कमंति, तओ वंदणापुव्वयं खाति, वंदणं काऊणं तओ सामाइयपुवयं काउस्सग्गं करेंति, तत्थ पकायोत्सचिंतयंति-कम्मि य निउत्ता वयं गुरुहिं ?, तो तारिसयं तवं पवजामो जारिसेण तस्स हाणि न भवति, तओ चिंतेति- गांध्य. छम्मासखमणं करेमो, न सकेमो, एगदिवसेण ऊर्ण ?, तहवि न सकेमो, एवं जाव पंच मासा, तओ चत्तारि तो तिन्नि प्रतिक्रमणतओ दोन्नि, ततो एकं ततो अद्धमासं चउत्थं आयंबिलं एगठाणयं पुरिमहूं निबिगइयं, नमोक्कारसहियं वत्ति, उक्तं च-10 विधिः 'चरिमे किं तवं काहं'ति, चरिमे काउस्सग्गे छम्मासमेगूण ( दिणादि) हाणी जाव पोरिसि नमो का, एवं जं समत्था काउंटू तमसढभावा हिअए करेंति, पच्छा वंदित्ता गुरुसक्खयं पवनंति, सवे य नमोकारइत्तगा समगं उठेंति वोसिराति निसीयंति य, एवं पोरिसिमादिसु विभासा, तओ तिण्णि थुई जहा पुवं, नवरमप्पसद्दगं देति जहा घरकोइलादी सत्ता म उठेति, तओ देवे वंदंति, तओ बहुवेलं संदिसावेंति, ततो रयहरणं पडिलेहंति, ततो उवधि संदिसावेंति पडिलेहंति य, AKASAROKAROSAAS । सामायिकपूर्वकं प्रतिक्राम्यन्ति, ततो बन्दनकपूर्वक क्षमयन्ति, वन्दनं कृत्वा ततः सामायिकपूर्वकं कायोत्सर्ग कुर्वन्ति, तत्र चिन्तयन्ति-कस्मिन्नियुक्ताश्च वयं गुरुभिः ततस्तादृशं तपः प्रपद्यामहे यादृशेन तस्य हानि भवति, ततश्चिन्तयन्ति-षण्मासक्षपणं कुर्मः, न शक्नुमः, एकदिवसेनोनं , तथापि न शक्नुमः, एवं यावत् पश्च मासाः, ततश्चतुरः, ततस्त्रीन् ततो द्वौ तत एकं ततोऽर्द्धमासं चतुर्थभक्तमाचामाल एकस्थानकं पूर्वाध निर्विकृतिकं नमस्कारसहितं वैति, चरमे कायोत्सर्गे षण्मासा एकदिनादिहानिर्यावत् पौरुषी नमस्कारसहितं वा, एवं यत् समर्थाः कत्तुं तदशठभावा हृदि कुर्वन्ति, पश्चात् वन्दित्वा गुरुसाक्षिक प्रतिपद्यन्ते, सर्वे च नमस्कारसहिते पारकाः समकमुत्तिष्ठन्ति ब्युत्सृजन्ति निषीदन्ति च, एवं पौरुष्यादिषु विभाषा, ततस्तिस्रः स्तुतीर्यथा पूर्व, नवरमल्पशब्द ददति यथा गृहकोकिलाद्याः सत्त्वा नोत्तिष्ठन्ति, ततो देवान् वन्दन्ते, ततो बहुवेलं संदिशन्ति, ततो रजोहरणं प्रतिलिखन्ति, तत उपधि संदिशन्ति प्रतिलिखन्ति च ॥७९॥ Jain Education a l For Personal & Private Use Only A ahelibrary.org
SR No.600223
Book TitleAavashyaksutram Part 04
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages208
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy