________________
कहेंति, काउस्सग्गं च तस्सुद्धिनिमित्तं करेंति, तत्थ य पाओसियथुइमादीयं अधिकयकाउस्सग्गपजंतमइयारं चिंतेइ, आह-किंनिमित्तं पढमकाउस्सग्गे एव राइयाइयारं ण चिंतेति ?, उच्यते, निद्दामत्तो न सरह अइआरं मा य घट्टणं ऽणोऽन्नं । किइअकरणदोसा वा गोसाई तिनि उस्सग्गा ॥ १५२५॥
| निद्दामत्तो-निद्दाभिभूओ न सरइ-न संभरइ सुष्टु अइयारं मा घट्टणं ऽणोऽण्णं अंधयारे वंदंतयाणं, कितिअकरणहैदोसा वा, अंधयारे अदसणाओ मंदसद्धा न वंदंति, एएण कारणेणं गोसे-पच्चूसे आइए तिण्णि काउस्सग्गा भवन्ति, न
पुण पाओसिए जहा एक्कोत्ति ॥ १५२५ ॥
एत्थ पढमो चरित्ते दसणसुद्धीऍ बीयओ होइ । सुयनाणस्स य ततिओ नवरं चिंतंति तत्थ इमं ॥१५२६ ॥ ततइए निसाइयारं चिंतइ चरमंमि किं तवं काहं । छम्मासा एगदिणाइहाणि जा पोरिसि नमो वा ॥१५२७॥
अहमवि भे खामेमी तुम्भेहिं समं अहं च वंदामि।आयरियसंतियं नित्थारगा उ गुरुणो अ वयणाई॥१५२८॥ | ततो चिंतिऊण अइयारं नमोक्कारेण पारेत्ता सिद्धाण थुई काऊण पुवभणिएण विहिणा वंदित्ता आलोएति, तओ| कर्षयन्ति, कायोत्सर्ग च तच्छुद्धिनिमित्तं कुर्वन्ति, तत्र च प्रादोषिकस्तुत्यादिकं अधिकृतकायोत्सर्गपर्यन्तमतिचारं चिन्तयन्ति । आह-किंनिमित्तं प्रथ|मकायोत्सर्ग एव रात्रिकातिचार न चिन्तयन्ति ?,-निद्रामत्तः-निद्राभिभूतो न सरति सुष्टुतिचार मा घहनमन्योऽन्यं वन्दमानानामन्धकारे कृतिकर्माकरणदोषा वा-अन्धकारेऽदर्शनात् मन्दश्रद्धा न वन्दन्ते, एतेन कारणेन प्रत्यूषे आदौ त्रयः कायोत्सर्गा भवन्ति, न पुनः प्रादोषिके यथैक इति, ततश्चिन्तयित्वाडतिचारान् नमस्कारेण पारयित्वा सिद्धाणमिति स्तुतिं कृत्वा पूर्वभणितेन विधिना वन्दित्वाऽऽलोचयन्ति, ततः
Jan Education
Celal
For Personal & Private Use Only
nelibrary.org