________________
आवश्यकहारिभद्रीया
॥७९० ॥
Jain Education
'सुकयं आणतिपिव लोए काऊणं'ति जहा रण्णो मणुस्सा आणत्तिगाए पेसिया पणामं काऊण गच्छंति, तं च काऊण पुणो पणामपुचगं निवेदेंति, एवं साहुणोऽवि सामाइयगुरुवंदणपुत्रगं चरित्तादिविसोहिं काऊण पुणो सुकयकितिकम्मा संतो गुरुणो निवेदंति-भगवं ! कयं ते पेसणं आयविसोहिकारगंति, वंदणं च काऊण पुणो उक्कुडुया आयरियाभिमुहा विणयरतियंजलिपुडा चिट्ठति, जाव गुरू थुइगहणं करेंति, ततो पच्छा समत्ताए पढमथुतीए थुई कहिंति विणउत्ति, तओ थुई वहुतियाओ कšति तिण्णि, अहवा वहुंतिया थुइओ गुरुथुतिगहणे कए तिणित्ति गाथार्थः ॥ १५२४ ॥ तओ पाउसियं करेंति, एवं ताव देवसियं करेंति, गतं देवसियं, राइयं इदाणिं, तत्थिमा विही, पढमं चिय सामाइयं कहिऊण चरित्तविमुद्धिनिमित्तं पणुवीसुस्सासमित्तं काउस्सग्गं करेंति, तओ नमोक्कारेण पारित्ता दंसणविसुद्धीनिमित्तं चउवीसत्थयं पढंति, पणुवीसुस्सासमेत्तमेव काउस्सग्गं करेंति, एत्थवि नमोक्कारेण पारेत्ता सुयणाणविसुद्धीनिमित्तं सुयणाणत्थयं,
१ यथा राज्ञा मनुष्या आज्ञत्या प्रेषिताः प्रणामं कृत्वा गच्छन्ति, तच कृत्वा पुनः प्रणामपूर्वकं निवेदयन्ति एवं साधवोऽपि सामायिकगुरुवन्दनपूर्व चारित्रादिविशुद्धिं कृत्वा पुनः सुकृतकृतिकर्माणः सन्तो गुरुभ्यो निवेदयन्ति भगवन् ! कृतं तव प्रेषणमात्मविशुद्धिकारकमिति, बन्दनं च कृत्वा पुनरुत्कटुका आचार्याभिमुखा विनयरचिताञ्जलिपुटास्तिष्ठन्ति यावदुरवः स्तुतिग्रहणं कुर्वन्ति, ततः पश्चात् समाप्तायां प्रथमस्तुतौ स्तुतीः कथयन्ति विनय इति, ततः स्तुतीर्वर्धमानाः कथयन्ति तिस्रोऽथवा वर्धमानाः स्तुतयः । ततः प्रादोषिकं कालं कुर्वन्ति, एवं तावद्दैवसिकं कुर्वन्ति, गतं दैवसिकं, रात्रिकमिदानीं तत्रायं विधिः- प्रथममेव सामायिकं कथयित्वा चारित्रविशुद्धिनिमित्तं पञ्चविंशत्युच्छ्वासमानं कायोत्सर्ग कुर्वन्ति, ततो नमस्कारेण पारयित्वा दर्शनविशुद्धिनिमित्तं चतुर्विंशतिस्तवं पठन्ति पञ्चविंशत्युच्छ्वासमात्रमेव कायोत्सगं कुर्वन्ति, अत्रापि नमस्कारेण पारयित्वा श्रुतज्ञानविशुद्धिनिमित्तं श्रुतज्ञानस्त
For Personal & Private Use Only
५ कायोत्स
गध्य०
प्रतिक्रमणविधिः
॥७९०॥
nelibrary.org