SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ इच्छामि खमासमणो ! पियं च मे जं भे हहाणं तुट्ठाणं अप्पायंकाणं अभग्गजोगाणं सुसीलाणं सुव्वयाणं| सायरियउवझायाणं णाणणं दंसणेणं चरित्तेणं तवसा अप्पाणं भावेमाणाणं बहुसुभेणं भे दिवसो पोसहो पक्खो वतिकतो, अण्णो य भे कल्लाणेणं पजुवढिओ सिरसा मणसा मत्थएण वंदामि ( सूत्रम् ) | निगदसिद्धं, आयरिआ भणंति-साहहिं समं जमेयं भणियंति, तओ चेइयवंदावणं साधुवंदावणं च निवेदितुकामा भणन्ति| इच्छामि खमासमणो! पुब्वि चेइयाई वंदित्ता नमंसित्ता तुज्झं पायमूले विहरमाणेणं जे केइ बहुदेवसिया साहुणो दिट्ठा सम(मा)णा वा वसमाणा वा गामाणुगामं दुइजमाणा वा, राइणिया संपुच्छंति ओमराइणिया वंदंति अजा वंदति अजियाओ वंदति सावया वंदति सावियाओ वंदति अहंपि निस्सल्लो निक्कसाओ (तिकट्ट) सिरसा मणसा मत्थएण वंदामि ॥ अहमवि वंदावेमि चेइयाई (सूत्रम् ) निगदसिद्धं, नवरं समणो-वुड्डवासी वसमाणो-णवविगप्पविहारी, वुड्डवासी जंघाबलपरिहीणोणव विभागे खेत्तं काऊण विहरति, नवविगप्पविहारी पुण उउबद्धे अट्ठ मासा मासकप्पेण विहरति, एए अह विगप्पा, वासावास एगंमि चेव ठाणे | आचार्या भणन्ति-साधुभिः समं यदेतत् भणितमिति, ततश्चैत्यवन्दनं साधुवन्दनं च निवेदयितुकामा भणन्ति-नवरं श्रमणो-वृद्धावासः वैश्रमणो (वसन्)-नवविकल्पबिहारः, वृद्धावासः परिक्षीणजवाबलो नव विभागान क्षेत्रं कृत्वा विहरति, नवकल्पविहारः पुनः ऋतुबद्धेऽष्ट मासान् मासकल्पेन विहरति, एतेष्ट विकल्पाः वर्षावासमेकस्सिन स्थाने. भा. १३३ JainEducation For Personal & Private Use Only nelibrary.org
SR No.600223
Book TitleAavashyaksutram Part 04
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages208
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy