________________
गाथाऽक्षरार्थः । कथानकं तु धम्मिलोदाहरणं धम्मिल्लहिंडितो णायचं, आदिसद्दातो आमोसधिमादीया घेप्पंति । दामण्णगोदाहरणं तु-रायपुरे णगरे एगोकुलपुत्तो जातीतो, तस्स जिणदासोमित्तो, तेण सो साधुसगासं णीतो, तेण मच्छयमंसपच्चक्खाणं गहितं, दुन्भिक्खे मच्छाहारो लोगो जातो, इतरोवि सालेहिं महिलाए खिसिज्जमाणो गतो,उदिण्णे मच्छे । दटुं पुणरावत्ती जाता, एवं तिण्णि दिवसे तिण्णि वारं गहिता मुक्का य, अणसणं कातुंरायगिहेणगरे मणियारसेट्टिपुत्तो। दामण्णगो णाम जातो, अहवरिसस्स कुलं मारीए उच्छिण्णं, तत्थेव सागरवोदसत्थवाहस्स गिहे चिठ्ठइ, तत्थ य गिहे भिक्खलु साधुणो पइट्ठा, साधुणा संघाडइलस्स कहितं, एतस्स गिहस्स एस दारगो अधिपती भविस्सति, सुतं सत्यवाहेण,8 पच्छा सत्थवाहेण पच्छन्नं चंडालाण अप्पितो, तेहिं दूरं णेतुं अंगुलिं छेत्तुं भेसि तो णिविसओ कतो, णासंतो तस्सेव गोसं-13 धिएण गहितो पुत्तोत्ति, जोबणत्थो जातो, अण्णता सागरपोतो तत्थ गतो तं दहूण उवाएण परियणं पुच्छति-कस्स
PRECORRECE%%
धम्मिहहिण्डितो ज्ञातव्यं, भादिशब्दात् भामशौषध्याद्या गृह्यन्ते, दामनकोदाहरणं तु राजपुरे नगरे एकः कुलपुत्रो जास्यः, तस्य जिनदासो मित्रं, तेन स साधुसकाशं नीतः, तेन मत्स्यमांसप्रत्याख्यानं गृहीतं, दुर्भिक्षे मत्स्याहारो लोको जातः, इतरोऽपि श्यालमहिलाभ्यां निन्यमानो गतः, पीडितान् मत्स्यान् | दृष्ट्वा पुनरावृत्तिांता, एवं श्रीन दिवसान् बीन् वारान् गृहीता मुक्ताश्च, अनशनं कृत्वा राजगृहे नगरे मणिकारश्रेष्टिपुत्रो दामनको नाम जातः, अष्टवर्षस्य मायाँ
कुलमुत्सलं, तत्रैव सागरपोतसार्थवाहस्य गृहे तिष्ठति, तत्र च गृहे भिक्षार्थ साधवः प्रविष्टाः, साधुना संघाटकीयाय कथितं-एतस्य गृहस्यैष दारकोऽधिपति| भीवी, श्रुतं सार्थवाहेन, पश्चात् सार्थवाहेन प्रच्छन्नं चाण्डालेभ्योऽर्पितः, तैर्दूर नीत्वाऽङ्गुलिं छित्वा भापितः निर्विषयः कृतः, नश्यन् तस्यैव गोसंधिकेन (गोष्ठाधिपतिना) गृहीतः पुत्र इति, यौवनस्थो जातः, अन्यदा सागरपोतस्तत्र गतः तं दृष्टोपायेन परिजनं पृच्छति-कस्यैषः ',
Jain Education
For Personal & Private Use Only
Limelibrary.org