________________
आवश्यक-18 सिद्धाणं बुद्धाणं पारगयाणं परंपरगयाणं । लोयग्गमुवगयाणं नमो सया सव्वसिद्धाणं ॥१॥जो देवा-18५कायोत्सहारिभ- तणवि देवो जं देवा पंजली नमसंति । तं देवदेवमहिअं सिरसा वंदे महावीरं ॥२॥ इक्कोऽवि नमुक्कारो जिणद्रीया |वरवसहस्स वद्धमाणस्स । संसारसागराओ तारेइ नरं व नारिं वा ॥३॥ उर्जितसेलसिहरे दिक्खा नाणं
प्रतिक्रमणनिसीहिआ जस्स । तं धम्मचक्कवहिं अरिट्टनेमि नमसामि ॥४॥ चत्तारि अह दस दो य वंदिआ जिणवरा
विधिः ॥७८९॥
चउव्वीसं । परमहनिहिअट्ठा सिद्धा सिद्धिं मम दिसंतु॥५॥ (सूत्रं) | अस्य व्याख्या-सितं ध्मातमेषामिति सिद्धा निर्दग्धकर्मेन्धना इत्यर्थस्तेभ्यः सिद्धेभ्यः, ते च सामान्यतो विद्यासिद्धा अपि भवन्त्यत आह-बुद्धेभ्यः, तत्रावगताशेषाविपरीततत्त्वा बुद्धा उच्यन्ते, तत्र कैश्चित् स्वतन्त्रतयैव तेऽपि स्वतीर्थोज्ज्यलनाय इहागच्छन्ति इत्यभ्युपगम्यन्ते अत आह-पारगतेभ्यः' पारं-पर्यन्तं संसारस्य प्रयोजनवातस्य च गताः पारगताः तेभ्यः, | तेऽपि चानादिसिद्धैकजगत्पतीच्छावशात् कैश्चित् तथाऽभ्युपगम्यन्ते अत आह-'परम्परगतेभ्यः परम्परया एकेनाभिव्य४ तार्थादागमात् (कश्चित्) प्रवृत्तोऽन्येनाभिव्यक्तादादन्योऽन्येनाप्यन्य इत्येवंभूतया गताः परंपरगतातेभ्यः, आह-प्रथमएक
केनाभिव्यक्तार्थादागमात् प्रवृत्त इति ?, उच्यते, अनादित्वात् सिद्धानां प्रथमत्वानुपपत्तिरिति, अथवा कथञ्चित् कर्मक्षयोपशमात् दर्शनं दर्शनात् ज्ञानं ज्ञानाचारित्रमित्येवंभूतया परम्परया गतास्तेभ्यः, तेऽपि च कैश्चित् सर्वलोकापना
॥७८९॥ एवेष्यन्त इत्यत आह-'लोकानमुपगतेभ्यः' लोकाग्रम्-ईषत्प्रागभाराख्यं तमुपगताः तेभ्यः, आह-कथं पुनरिह सकलकर्मविप्रमुक्तानां लोकाग्रं यावद्गतिर्भवति ?, भावे वा सर्वदेव कस्मान्न भवतीति ?, अत्रोच्यते, पूर्वावेधशाद् दण्डादिच-
ASEARS
SALALASALSASSASSES
-55
Jain Educationa
For Personal & Private Use Only
05
nelibrary.org