SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ BASALAMMARCLCOMS तस्येति किमर्थमिति !, अत्रोच्यते, तन्निगमनत्वाददोषः, तस्यैवंगुणस्य धर्मस्य सारमुपलभ्य कःसकर्णः प्रमादी भवेच्चारित्रधर्म इति, यतश्चैवमतः 'सिद्धे भोपयओनमो जिणमये' इत्यादि, सिद्धे-प्रतिष्ठिते प्रख्याते भो इत्येतदतिशयिनामामन्त्रणं पश्यन्तु भवन्तः प्रयतोऽहं-यथाशक्त्योद्यतःप्रकर्षेण यतः, इत्थं परसाक्षिकं भू(कृ)त्वा पुनर्नमस्करोति-'नमो जिनमते' अर्थाद् विभक्तिपरिणामो नमो जिनमताय, तथा चास्मिन् सति जिनमते नन्दिः-समृद्धिः सदा-सर्वकालं, क-संयमे-चारित्रे, यथोक्तं-'पढमं णाणं तओ दयेत्यादि, किंभूते संयमे ?-देवनागसुवर्णकिन्नरगणैः सद्भूतभावेनार्चिते, तथा च संयमवन्तः अय॑न्त एव देवादिभिः, किंभूते जिनमते ?-लोक्यतेऽनेनेति लोकः-ज्ञानमेव स यत्र प्रतिष्ठितः, तथा जगदिदं ज्ञेयतया, केचित् मनुष्यलोकमेव जगत् मन्यन्ते इत्यत आह-त्रैलोक्यमनुष्यासुरं, आधाराधेयरूपमित्यर्थः, अयमित्थंभूतः श्रुतधर्मो वर्द्धतां-वृद्धिमुपयातु शाश्वतः-द्रव्यार्थादेशान्नित्यः, तथा चोक्तं-'द्रव्यार्थादेशात् इत्येषा द्वादशाङ्गी न कदाचिद् नासीदित्यादि, अन्ये पठन्ति-धर्मों वर्द्धतां शाश्वतं इति, अस्मिन् पक्षे क्रियाविशेषणमेतत्, शाश्वतं वर्द्धतां अप्रच्युत्येति भावना, विजयतां कर्मपरप्रवादिविजयेनेति हृदयं, तथा धर्मोत्तरं-चारित्रधर्मोत्तरं वर्द्धतु, पुनर्वृद्ध्यभिधानं मोक्षा[र्थिना प्रत्यहं ज्ञानवृद्धिः कार्येति प्रदर्शनार्थ, तथा च तीर्थकरनामकर्महेतून् प्रतिपादयतोक्तं-"अप्पुवणाणगहणे"त्ति, 'सुयस्स भगवओ करेमि काउस्सग्गं वंदणवत्तियाए' इत्यादि प्रागवत् , यावद्वोसिरामि । एयं सुत्तं पढित्ता पणुवीPIसुस्सासमेव काउस्सग्गं करेमि, आह च-'सुयणाणस्स चउत्थो'त्ति, तओ नमोक्कारेण पारिता विसुद्धचरणदसणसुयाइ-| यारा मंगलनिमित्तं चरणदसणसुयदेसगाणं सिद्धाणं थुई क₹ति, भणियं च-सिद्धाण थुई यत्ति, सा चेयं स्तुतिः Jain Education ID For Personal & Private Use Only Kinetbrary.org
SR No.600223
Book TitleAavashyaksutram Part 04
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages208
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy