________________
COLOGICROSADOR-54OLICA-3
कालं किच्चा रायगिहे गणियाए पोट्टे उववन्ना, गभगता चेव अरई जणेति, गब्भपाडणेहि य न पडइ, जाया समाणी उज्झिया, सा गंधेण तं वणं वासेति, सेणिओ य तेण पएसेण निग्गच्छइ सामिणो वंदगो, सो खंधावारो तीए गंधं नए सहइ, रण्णा पुच्छियं-किमेयंति, कहियं दारियाए गंधो, गंतूण दिहा, भणति-एसेव पढमपुच्छति, गओ सेणिओ, पुबुदिवुत्तंते कहिते भणइ राया-कहिं एसा पच्चणुभविस्सइ सुहं दुक्खं वा?, सामी भणइ-एएण कालेण वेदियं, सा तव चेव भजा भविस्सति अग्गमहिसी, अट्ठ संवच्छराणि जाव तुझं रममाणस्स पुट्ठीए हंसोवल्लीली काही तं जाणिज्जासि, वंदित्ता गओ, सो य अवहरिओ गंधो, कुलपुत्तएण साहरिया, संवड्डिया जोवणत्था जाया, कोमुइवारे अम्मयाए समं| आगया, अभओसेणिओ (य)पच्छण्णा कोमुइवारं पेच्छंति, तीए दारियाए अंगफासेण अज्झोववण्णो णाममुदं दसियाए तीए बंधति, अभयस्स कहियं-णाममुद्दा हारिया, मग्गाहि, तेण मणुस्सा दारेहिं ठविया, एकेक माणुस्सं पलोएउं नीणिज्जइ,सा
कालं कृत्वा राजगृहे गणिकाया उदरे उत्पन्ना, गर्भगतैवारतिं जनयति, गर्भपातनैरपि च न पतति, जाता सन्स्युज्झिता, सा गन्धेन तद्वनं वासयति, श्रेणिकश्च तेन प्रदेशेन निर्गच्छति, स्वामिनो वन्दनाय, स स्कन्धावारस्तस्या गन्धं न सहते, राज्ञा पृष्ट-किमेतदिति ?, कधितं दारिकाया गन्धः, गत्वा दृष्टा, | भणति-एषैव प्रथमपृच्छेति, गतः श्रेणिकः, पूर्वोद्दिष्टे वृत्तान्ते कथिते भणति राजा-कैषा प्रत्यनुभविष्यति सुखं दुःखं वा?, स्वामी भणति-एतेन कालेन वेदितं, सा तवैव भार्या भविष्यति अग्रमहिषी, अष्ट संवत्सरान् यावत्तव रममाणस्य पृष्ठौ हंसोली करिष्यति तां जानीयाः, वन्दित्वा गतः, स चापहृतो गन्धः कुलपुत्रकेण संहृता संवृद्धा च यौवनस्था जाता, कौमुदीवासरेऽम्बया सममागता, अभयः श्रेणिकश्च प्रच्छन्नौ कौमुदीवासरं प्रेक्षेते, तस्या दारिकाया अङ्गस्पर्शनाध्युपपन्नो नाममुद्रा तस्या दशायां बनाति, अभयाय कथितं-नाममुद्रा हारिता, मार्गय, तेन मनुष्या द्वारि स्थापिताः, एकैको मनुष्यः प्रलोक्य निष्काश्यते, सा|
Jain Educati
o nal
For Personal & Private Use Only
M
alinelibrary.org