________________
PROSC
आवश्यक हारिभ
६प्रत्याख्या नाध्यक सम्यक्त्वाधिकारः
द्रीया
॥८१६॥
ORRESIDENCER
दारिया दिट्ठा चोरोत्ति गहिया, परिणीया य, अण्णया य वझुक्केण रमंति, रायाणिउ तेण पोत्तेण वाहेति, इयरा पोतं | देंति, सा विलग्गा, रण्णा सरियं, मुक्का य पवइया, एयं विउदुगुंछाफलं । परपापंडाना-सर्वज्ञप्रणीतपापण्डव्यतिरिक्तानां प्रशंसा प्रशंसनं प्रशंसा स्तुतिरित्यर्थः । परपाषण्डानामोघतस्त्रीणि शतानि त्रिषट्यधिकानि भवन्ति, यत उक्तम्"असीयसयं किरियाणं अकिरियवाईण होइ चुलसीती। अण्णाणिय सत्तही वेणइयाणं च बत्तीस ॥१॥ गाहा", इयमपि गाथा विनेयजनानुग्रहार्थ ग्रन्थान्तरप्रतिबद्धाऽपि लेशतो व्याख्यायते-'असियसंयं किरियाणं ति अशीत्युत्तरं शतं क्रियावादिनां, तत्र न कर्तारं विना क्रिया सम्भवति तामात्मसमवायिनी वदन्ति ये तच्छीलाश्च ते क्रियावादिनः, ते पुनरास्माद्यस्तित्वप्रतिपत्तिलक्षणाः अनेनोपायेनाशीत्यधिकशतसङ्ख्या विज्ञेयाः, जीवाजीवाश्रवबन्धसंवरनिर्जरापुण्यापुण्यमोक्षाख्यान नव पदार्थान् विरचय्य परिपाट्या जीवपदार्थस्याधः स्वपरभेदावुपन्यसनीयौ, तयोरधो नित्यानित्य भेदौ, तयोरप्यधः कालेश्वरात्मनियतिस्वभावभेदाः पञ्च न्यसनीयाः, पुनश्चेत्थं विकल्पाः कर्त्तव्याः-अस्ति जीवः स्वतो नित्यः कालत इत्येको विकल्पः, विकल्पार्थश्चायं-विद्यते खल्वयमात्मा स्वेन रूपेण नित्यश्च कालतः, - कालवादिनः, उक्तेनैवाभिलापेन द्वितीयो विकल्पः ईश्वरवादिनः, तृतीयो विकल्प आत्मवादिनः 'पुरुष एवेदं सर्वमित्यादि, नियतिवादिनश्चतुर्थो विकल्पः, पञ्चमविकल्पः स्वभाववादिनः, एवं स्वत इत्यत्यजता लब्धाः पञ्च विकल्पाः, परत इत्यनेनापि पञ्चैव लभ्यन्ते, नित्यत्वा
दारिका रटा चौर इति गृहीता परिणीसा च, अन्यदा च वायक्रीडया रमन्ते, राज्यस्तं पोतेन वाहयन्ति, इतराः पोतं ददति, सा विलना, राज्ञा स्मृतं, मुक्ता च प्रव्रजिता, एतत् विद्वज्जुगुप्साफलं ।
॥८१६॥
dain Education interratonal
For Personal & Private Use Only
www.ainelibrary.org