SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ आवश्यकहारिभद्रीया ॥८०८॥ SAS SECOSESSUASANG वायाइ चिंतिजइ-तत्थ थूलगमुसावायं थूलगअदत्तादाणं पच्चक्खाति दुविहं तिविहेणं १ थूलगमुसावायं दुविहं तिविहेण ६प्रत्याख्या अदत्तादाणं पुण दुविहं दुविहेण २ एवं पुवकमेण छन्भंगा नायबा, एवं मेहुणपरिग्गहेसु पत्तेयं पत्तेयं छ २,सबेवि मिलिया नाध्य अट्ठारस, एते मुसावायं पढमघरगममुंचमाणेण लद्धा १८, एवं बीयादिघरेसुवि पत्तेयं २ अट्ठारस २ भवन्ति, एए श्रायकत्र तभङ्गाः सवेवि मेलिया अट्टत्तरं सयंति, चारिओ थूलगमुसावाओ, इयाणिं थूलगादत्तादाणादि चिंतिजति, तत्थ थूलगादत्तादाणं थूलगमेहुणं वा पच्चक्खाति दुविहंतिविहेण १, थूलगअदत्ताणं २-३ थूलगमेहुणं पुण दुविहं दुविहेण २-२ एवं पुबकमेण छब्भंगा नायवा, एवं शूलगपरिग्गहेणवि छभंगा, मेलिया बारस, एए य थूलगअदत्तादाणं पढमघरममुंचमाणेण लद्धा, एवं है | बितियाइसुवि पत्तेयं छ २ हवंति, एते सवेवि मेलिया बावत्तरि हवंति, चारितं थूलगादत्तादाणं, इदाणिं थूलगमेथुणादि चिंतिजति, तत्थ थूलगमेहुणं थूलगपरिग्गहं च पच्चक्खाति दुविधं तिविधेण १ थूलगमेथुणं थूलगपरिग्गह पुण दुविधं दुविधेण २ एवं पुवकमेण छन्भंगा, एते थूलगमेथुणपढमघरममुंचमाणेण लद्धा, एवं बीयादिसुवि पत्तेयं २ छ २ हवंति, सवेवि मेलिया छत्तीसं, एते य मूलाओ आरब्भ सबेवि चोतालसयं अट्ठत्तरसयं बावत्तरि छत्तीसं मेलिता तिण्णि सताणि सहाणि हवंति, ततश्च यदुक्तं प्राक् 'दुगसंजोगाण दसण्ह तिन्नि सहा सता होंति'त्ति तदेतद् भावितं, इदाणिं तिगचारणीयाएथूलगपाणातिवातं थूलगमुसावायं थूलगादत्तादाणं पच्चक्खाति दुविधं तिविधेण १ थूलग ||८०८॥ पाणातिवातं थूलगमुसावादं २-३ थूलगादत्तादाणं पुण दुविधं दुविधेण २ थूलगपाणातिवायं थूलगमुसावायं २-३ || थूलगादत्तादाणं पुण दुविहं एगविहेणं ३ एवं पुबकमेण छन्भंगा, एवं मेहुणपरिग्गहेसुवि पत्तेयं २ छ २, सबेवि मेलिया SSC94CESSARICAS Jaln Education trentral For Personal & Private Use Only Sigelibrary.org
SR No.600223
Book TitleAavashyaksutram Part 04
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages208
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy