________________
गा इत्युपन्यतिविहेण १ दुविण ६, एवं ततश्च यदुक्तं
SLSLSLSSSSSSS
संजोगाण दसण्ह भंगसयं इक्कवीसई सट्ठा । चउसंजोगाण पुणो चउसहिसयाणिऽसीयाणि ॥२॥ सत्तुत्तरि सयाई छसत्तराई च पंच संजोए । उत्तरगुण अविरयमेलियाण जाणाहि सव्वग्गं ॥३॥ सोलस चेव सहस्सा अट्ठसया चेव होंति अट्टहिया। एसो उवासगाणं वयगहणविही समासेणं॥४॥(प्र.) व्याख्या-एताश्चतस्रोऽप्यन्यकृताः सोपयोगा इत्युपन्यस्ताः, एतासिं भावणाविही इमा-तत्र तावदियं स्थापना, प्रा०म० अ० | प० थूलगपाणातिवातं पच्चक्खाइ दुविहं तिविहेण १ दुविहं दुविहेणं २ दुविहं एक्कविहेणं ३ एग
२।३ विहं तिविहेणं ४ एगविहं दुविहेण ५ एगविहं एगविहेण ६, एवं थूलगमुसावायअदत्तादाण
मेहुणपरिग्गहेसु, एकेके छभेदा, एए सबेवि मिलिया तीसं हवंतित्ति, ततश्च यदुक्तं प्राक् 'वय२।१२।१२।१२।१२।१| एक्कगसंजोगाण होती पंचण्ह तीसई भंग'त्ति तद् भावितं, इयाणि दुगचारणिया-थूलगपाणाइ
| वायं थूलगमुसावायं पच्चक्खाति दुविहंतिविहेण १थूलगपाणाइवायं दुविहंतिविहेण थूलगमुसाशशशश२ १२२ वायं पुण दुविहं दुविहेण २ थूलगपाणाइवायं २-३ थूलगमुसावायं पुण दुविहं एगविहेण ३ १११११११।१।१] थूलगपाणाइवायं २-३ थूलगमुसावायं पुण एगविहंतिविहेण ४ थूलगपाणाइवायं २-३ थूलगमु| सावायं पुण एगविहं दुविहेण ५ थूलगपाणातिवायं २-३ थूलगमुसावायं पुण एगविहंएगविहेण ६, एवं थूलगअदत्तादांणमेहुणपरिग्गहेसु एकेके छन्भंगा, सबेवि मिलिया चउबीसं, एए य थूलगपाणाइवायं पढमघरगममुंचमाणेण लद्धा, एवं बितियादिघरएसु पत्तेयं चउचीस हवंति, एए य सवि मिलिया चोयालं सयं, चालिओ थूलगपाणाइवाओ, इयाणिं थूलगमुसा
Jain Education Ro
nal
For Personal & Private Use Only
S
inelibrary.org