SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ आवश्यक- हारिभद्रीया ॥७७१॥ MOREGACSCROLLS भावेनोत्सृजति तत्प्रकटयन्नाह-खरफरुसाइसचेयण' खरपरुषादिसचेतनं खरं-कठिनं परुषं-दुभाषणोपेतं अचेतनं कायोत्सर्गदुरभिगन्धविरसादि यद् द्रव्यमपि त्यजति दोषेण येन खरादिनैव 'भावुज्झणा सा उ' भावेनोत्सर्ग इति गाथार्थः। निक्षेपः ॥ १४५० ॥ गतं मूलद्वारगाथायामुत्सर्गमधिकृत्य निक्षेपद्वारम्, अधुनैकार्थिकान्युच्यन्ते, तत्रेयं गाथा'उस्सग्ग विउस्सरणु' उत्सर्गः व्युत्सर्जना उज्झना च अवकिरण छर्दनं विवेकः वर्जनं त्यजनं उन्मोचना परिशातना 8 शातना चैवेति गाथार्थः ॥ १४५१ ॥ मूलद्वारगाथायामुक्तान्युत्सगैकार्थिकानि, ततश्च कायोत्सर्ग इति स्थितं, कायस्योत्सर्गः कायोत्सर्गः । इदानीं मूलद्वारगाथागतविधानमार्गणाद्वारावयवार्थव्याचिख्यासयाऽऽह-'सो उस्सग्गो दुविहो' स| कायोत्सर्गो द्विविधः, 'चेट्टाए अभिभवे य नायबो' चेष्टायामभिभवे च ज्ञातव्यः, तत्र 'भिक्खायरियादि पढमो' भिक्षाचर्यादौ विषये प्रथमः कायोत्सर्गः, तथाहि-चेष्टाविषय एवासौ भवति, 'उवसग्गऽभिउंजणे बिइओ'त्ति उपसर्गादिव्यादयस्तैरभियोजनमुपसर्गाभियोजनं तस्मिन्नुपसर्गाभियोजने द्वितीयः-अभिभवकायोत्सर्ग इत्यर्थः, दिव्याद्यभिभूत एव महामुनिस्तदैवायं करोतीति हृदयम्, अथवोपसर्गाणामभियोजनं-सोढव्या मयोपसर्गास्तद्भयं न कार्यमित्येवंभूतं तस्मिन् द्वितीय इत्यर्थः । इत्थं प्रतिपादिते सत्याह चोदकः, कायोत्सर्गे हि साधुना नोपसर्गाभियोजन कार्यइयरहवि ता न जुन्जइ अभिओगो किं पुणाइ उस्सग्गे? । नणु गब्वेण परपुरं अभिरुज्झइ एवमेयंति(पि)॥१४५३॥|| ॥७७॥ मोहपयडीभयं अभिभवित्तु जो कुणइ काउस्सग्गंतु।भयकारणे यतिविहे णाभिभवो नेव पडिसेहो ॥१४५४॥ आगारेऊण परं रणिक जइ सो करिज उस्सग्गं । जंजिन अभिभवो तो तभावे अभिभवो कस्स? ॥१४५५॥ Jain Educatio n al For Personal & Private Use Only A nelibrary.org
SR No.600223
Book TitleAavashyaksutram Part 04
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages208
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy