SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ आवश्यक हारिभ द्रीया ॥७८१ ॥ | कादौ विषये 'आलोए देसिएय अतिचारे त्ति अवलोकयेत् - निरीक्षेत दैवसिकानतिचारान् - अविधिप्रत्युपेक्षिताप्रत्युपेक्षितादीनिति, ततः 'सबै समणाइत्ता' सर्वानतिचारान् मुखवस्त्रिका प्रत्युपेक्षणादारभ्य यावत् कायोत्सर्गावस्थानमत्रान्तरे य इति | 'समाणइत्ता' समाप्य बुद्ध्यवलोकनेन समाप्तिं नीत्वा एतावन्त एत इति, नातः परमतिचारोऽस्ति ततो 'हृदये' 'चेतसि दोषान्प्रतिषिद्धकरणादिलक्षणान् आलोचनीयानित्यर्थः, स्थापयेदिति गाथार्थः ॥ १४९९ ॥ कृत्त्वा हृदये दोषान् यथाक्रममिति प्रतिसेवनानुलोम्येन आलोचनानुलोम्येन च, प्रतिसेवनानुलोम्यं नाम ये यथाssसेविता इति, आलोचनानुलोम्यं तु पूर्वं लघव आलोच्यन्ते पश्चाद् गुरव इति, 'जा न ताव पारेति त्ति यावन्न तावत् पारयति गुरुर्नमस्कारेण, 'ताव सुहुमाणुपाणु'त्ति तावदिति कालावधारणं, सूक्ष्मप्राणापानः, सूक्ष्मोच्छ्रासनिश्वास इत्यर्थः, किं ? - 'धम्मं सुक्कं च झाएज्जा' धर्मध्यानं प्रतिक्रमणाध्ययनोक्तस्वरूपं शुक्लं ध्यानं च ध्यायेदिति गाथार्थः ॥ १५०० ॥ एवं | देसिय राइय पक्खिय चाउम्मासे तहेव वरिसे य । इक्किक्के तिन्नि गमा नायव्वा पंचसेएस ॥ १५०१ ॥ व्याख्या – 'देवसिय'त्ति दैवसिके प्रतिक्रमणे दिवसेन निर्वृत्तं दैवसिकं, 'राइय'त्ति रात्रिके 'पक्खिए 'त्ति पाक्षिके 'चाउ मासे' त्ति चातुर्मासिके तथैव 'वरिसि'त्ति तथैव वार्षिके च, वर्षेण निर्वृत्तं वार्षिकं सांवत्सरिकमिति भावना, एकै कस्मिन् प्रतिक्रमणे दैवसिकादौ त्रयो गमा ज्ञातव्याः, पञ्चस्वेतेषु दैवसिकादिषु कथं त्रयो गमाः ?, सामायिकं कृत्त्वा | कायोत्सर्गकरणं, सामायिकमेव कृत्वा प्रतिक्रमणं, सामायिकमेव कृत्त्वा पुनः कायोत्सर्गम्, इह च यस्माद् दिवसादि तीर्थ दिवसप्रधानं च तस्माद् दैवसिकमादाविति गाथार्थः ॥ १५०१ ॥ अत्राह चोदकः— Jain Education na For Personal & Private Use Only कायोत्सगध्य० अतिचार कायोत्स० 1196211 anelibrary.org
SR No.600223
Book TitleAavashyaksutram Part 04
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages208
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy