SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ छडिजति, ण कप्पति, छद्दिमादीदोसा तम्मि, एरिसं जो देति जो य भुंजति दोण्हवि विवेगो कीरति, अपुणकारए वा उव-IC हिताणं पंचकल्लाणयं दिजति, इदाणिं तइयभंगो, तत्थ अविधिगहितं-वीसुं वीसु उक्कोसगाणि दवाणि भायणि पच्छा कच्छपुडगंपिव पडिसुद्धे विरेएति, एतेसिं भोत्तवति आगतो, पच्छा मंडलिगराइणिएण समरसं कातुं मंडलिए विधीए समुदिह, एवंविधे जं उबरितं तं पारिद्वावणियागारं आवलियाणं विधिभुत्तंतिकाउंकप्पति, चउत्थभंगो आवलियाण ण कप्पेति भुत्तुं, ते चेव पुवभणिता दोसा, एवमेतं भावपच्चक्खाणं भणितमिति गाथार्थः॥१६१२॥ व्याख्यातं मूलगाथोपन्यस्तं प्रत्याख्यानमधुना प्रत्याख्यातोच्यते, तथा चाह पञ्चक्खाएण कया पच्चक्खाविंतएवि सूआए (उ)। उभयमवि जाणगेअर चउभंगे गोणिदिहतो ॥ १६१३ ॥ 'पच्चक्खाएण' गाहा व्याख्या-प्रत्याख्याता-गुरुस्तेन प्रत्याख्यात्रा कृता प्रत्याख्यापयितर्यपि शिष्ये सूचा-उल्लिङ्गना, न हि प्रत्याख्यानं प्रायो गुरुशिष्यावन्तरेण भवति, अण्णे तु-'पञ्चक्खाणेण कय'त्ति पठन्ति, तत् पुनरयुक्त, प्रत्या १ त्यज्यते, न कल्पते, छादयो दोषास्तस्मिन् , इंदशं यो ददाति यश्च भुङ्क्ते द्वयोरपि विवेकः क्रियते, अपुनःकरणतया वोस्थितयोः पञ्चकल्याणकं दीयते, इदानीं तृतीयभङ्गः, तत्राविधिगृहीतं-विष्वग विष्वग् उस्कृष्टानि द्रव्याणि भाजने पश्चात्कक्षापुटमिव प्रतिशुद्धे विरेचयति, एतानि भोक्तव्यानि इत्यागतः, पश्चात् माण्डलिकरालिकेन समरसं कृत्वा मण्डल्यां विधिना समुद्दिष्टं, एवंविधे यदुद्धरति तत् पारिष्ठापनिकाकारमावलिकानां विधिभुक्तमितिकृत्वा कल्पते, चतुर्थों भङ्ग आवलिकाना न कल्पते भोक्तं, त एव पूर्वभणिता दोषाः, एवमेतत् भावप्रत्याख्यानं भणितम् Jain Educatio n al For Personal & Private Use Only nelibrary.org
SR No.600223
Book TitleAavashyaksutram Part 04
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages208
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy