________________
आवश्यक
हारिभद्वीया
॥८५९॥
Jain Education
'विहिंगहियं विहिभुत्तं' गाहा व्याख्या - विधिगहितं णाम अलुद्धेण उग्गमितं, पच्छा मंडलीए कडपदरगसीहखइदेण वा विधीए भुत्तं, एवंविधं पारिट्ठावणियं, जाहे गुरू भणति - अज्जो इमं पारिहावणियं इच्छाकारेण भुञ्जाहित्ति, ताहे सो कप्पति वंदणं दारं संदिसावेत्ति भोत्तुं, एत्थ चउभंगविभासा -
चउरो य हुंति भंगा पढमे भंगंमि होइ आवलिया । इत्तो अ तइयभंगो आवलिया होइ नायव्वा ॥ १६१२ ॥
'चउरो य होंति भंगा' गाहा व्याख्या - विधिमहितं विधिभुक्तं विधिगहितं अविधिभुक्तं अविधिगहीतं विहिभुत्तं अविधिगहितं अविधिभुक्तं, तत्थ पढमभंगो, साधू भिक्खं हिंडति, तेण य अलुद्धेण बाहिं संजोअणदोसे विप्पजढेण ओहारितं भत्तपाणं पच्छा मंडलीए पतरगच्छेदातिसुविधीए समुदिंडं, एवंविधं पुत्रवण्णियाण आवलियाणं कप्पते समुद्दिसिउँ, इदाणिं बितियभंगो तधेव विहीगहितं भुत्तं पुण कागसियालादिदोसदुई, एवं अविधिए भुत्तं एत्थ जति उबरति तं
१ विधिगृहीतं नामालुब्धेनोद्गमितं, पश्चात् मण्डल्यां कटवतरकसिंहखादितेन विधिना भुक्तं एवंविधं पारिष्ठापनिकं, यदा गुरुर्भणति - आर्य ! इदं पारिष्ठापनिक इच्छाकारेण भुङ्क्ष्वेति, तदा स कल्पते वन्दनं दत्त्वा संदिशेति भोक्तुं अत्र चत्वारो भङ्गाः, विभाषा, विधिगृहीतं विधिभुक्तं विधिगृहीतमविधिभुक्तं अविधिगृहीतं विधिभुक्तं अविधिगृहीतमविधिभुक्तं, तत्र प्रथमो भङ्गः, साधुभिक्षां हिण्डते, तेन चालुब्धेन बहिः संयोजनादोषविप्रहीनेनावहृतं भक्तपानं पश्चात् मण्डल्यां प्रतरकच्छेदादिसुविधिना समुद्दिष्टं, एवंविधं पूर्ववर्णितानामावलिकानां कल्पते समुद्देष्टुं, इदानीं द्वितीयभङ्गः तथैव विधिगृहीतं भुक्तं पुनः काकशृगालादिदोषदुष्टं, एवमविधिना भुक्तं, अत्र यदुद्धरति तत्
onal
For Personal & Private Use Only
६ प्रत्याख्या नाध्य०
||८५९॥
ainelibrary.org