SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ आ० १४४ अट्ठमभत्तियस्स सोलस भंगा, एवं आयंबिलियस्स निद्वितियस्स सोलस भंगा, णवरं आयंबिलियस्स दातवं, एवं आयंबिलियस्स एक्कासणियस्स सोलस भंगा, एवं आयंबिलियस्स एगट्ठाणियस्स सोलस भंगा, एवमेते आयंबिलियउक्खेवगसंजोगेसु सबग्गेण छष्णवति आवलियाभंगा भवन्ति, आयंबिलउक्खेवो गतो, एगो चउत्थभत्तितो एगो छट्ठभत्तितो, एत्थवि सोलस, नवरं छट्ठभत्तियस्स दातवं, एवं चउत्थभत्तियस्स सोलस भंगा, एगो एक्कासणितो एगो एगट्ठाणिओ एगडाणियस्स दात, एगो एक्कासणितो एगो णिघीतिओ, एक्कासणियस्स दातबं, एत्थवि सोलस, एगो एगट्ठाणिओ एगो णिबीतिओ एगट्ठाणियस्स दातवं, एत्थवि सोलसत्ति गाथार्थः ॥ १६१० ॥ तं पुण पारिट्ठावणितं जहाविधीए गहितं विधिभुत्तसेसं च तो तेसिं दिज्जइ, तत्र विहिगहियं विहिभुत्तं उव्वरियं जं भवे असणभाई । तं गुरुणाऽणुन्नायं कप्पइ आयंबिलाईणं ॥ १६११ ॥ (विहिगहिअं विहिभुत्तं) तह गुरुहिं (जं भवे) अणुन्नायं । ताहे वंदणपुव्वं भुंजइ से संदिसावे उं (पाठान्तरम् ) ॥१६११॥ १] काष्टमभक्तिकयोः षोडश भङ्गाः, एवमाचामाम्ल निर्विकृतिकयोः पोडश भङ्गाः, नवरमाचामाम्लकाय दातव्यं, एवमाचामाम्लै काशनयोः षोडश भंगा, एवमाचामाम्लैकस्थानकयोः षोडश भङ्गाः, एवमेते आचामाम्लोत्क्षेपक संयोगेन सर्वाग्रेण षण्णवतिरावळिकाभङ्गा भवन्ति, आचामाम्लोरक्षेपो गतः, एकचतु भक्ति एकः पष्ठभक्तिकः, अत्रापि षोडश, नवरं पष्ठभक्तिकाय दातव्यं, एवं चतुर्थभक्तिकस्य षोडश भङ्गाः, एक एकाशनिक एक एकस्थानिकः एकस्था निकाय दातव्यं, एक एकाशनिक एको निर्विकृतिक एकाशनिकाय दातव्यं, अत्रापि षोडश, एक एकस्थानिक एको निर्विकृतिकः एकस्थानिकाय दातव्यं, अत्रापि षोडश भङ्गाः । तत् पुनः पारिष्ठापनिकं यथाविधि गृहीतं विधिभुक्तशेषं च तदा तेभ्यो दीयते । For Personal & Private Use Only ainelibrary.org
SR No.600223
Book TitleAavashyaksutram Part 04
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages208
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy