SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ आवश्यक हारिभद्रीया ६प्रत्याख्या नाध्य० आकारार्थः ॥८५८॥ पज्जवसाणा, दसमभत्तियादीणं मंडलीए उद्धरितं पारिठ्ठावणियं ण कप्पति दातुं, तेसिं पेज उण्हयं वा दिजति, अहिटिया य तेसिं देवतावि होज, एगो आयंबिलगो एगो चउत्थभत्तितो होज कस्स दातवं?, चउत्थभत्तियस्स, सो दुविहोवालो वुड्डो य, बालस्स दातवं, बालो दुविहो-सहू असहू य, असहुस्स दातवं, असहू दुविहो-हिंडतो अहिंडेंतओ य, हिंडयस्स दातवं, हिंडंतओ दुविधो-वत्थबगो पाहुणगो य, पाहुणगस्स दातवं, एवं चउत्थभत्तो बालोऽसहू हिंडतो पाहु णगो पारिहावणियं भुजाविजति, तस्स असति वालो असहू हिंडंतो वत्थबो २ तस्स असति बालो असहू अहिंडंतो पाहूहोणगो ३ तस्स असति बालो असहू अहिंडंतो वत्थबो, एवमेतेण करणोवाएण चतुहिवि पदेहिं सोलस आवलियाभंगा वि-| भासितबा, तत्थ पढमभंगिअस्स दातवं, एतस्स असति बितियस्त, तस्सासति तदियस्स, एवं जाव चरिमस्स दातवं, पउरपारिट्ठावणियाए वा सधेसि दात, एवं आयंबिलियस्स छहभत्तियस्स सोलसभंगा विभासा, एवं आयंबिलियस्स ॥८५८॥ कावसानाः, दशमप्रभृतिभ्यो मण्डल्यामुद्धृतं पारिष्ठापनिकं न कल्पते दातुं, तेभ्यः पेयमुष्णं वा दीयते, अधिष्ठिता च तेषां देवता भवेत् । एक आचा-11 माम्लक एकश्चतुर्थभक्तिको भवेत् कम दातव्यं ?, चतुर्थभक्ताय, स द्विविधो-वालो वृद्धश्च, बालाय दातव्यं, बालो द्विविधः-सहिष्णुरसहिष्णुश्च, असहिष्णवे दातव्यं, असहिष्णुर्द्विविधः-हिण्डमानोऽहिण्डमानश्च, हिण्डमानाय दातव्यं, हिण्डमानो द्विविधः-वास्तव्यः प्राघूर्णकश्च, प्राघूर्णकाय दातव्यं, एवं चतुर्थभक्तो बालोऽसहो हिण्डमानः प्राघूर्णकः पारिष्ठापनीयं भोज्यते, तस्मिन्नसति बालोऽसहो हिण्डमानो वास्तव्यः, तस्मिन्नसति वालोऽसहोऽहिण्डमानः प्राघूर्णकः तस्मि सति बालोऽसहोऽहिण्डमानो वास्तव्यः, एवमेतेन करणोपायेन चतुर्भिः पदैः षोडशावलिकाभङ्गा विभाषितव्याः, तत्र प्रथमभनिकाय दातव्यं, एतस्मिन्जसति | द्वितीय, तस्मिन्नसति तृतीयमै, एवं यावच्चरमाय दातव्यं, प्रचुरपारिष्ठापनिकायां वा सबभ्यो दातव्यं, एवमाचामाम्लषष्ठभक्तिकयोः पोडश भङ्गाः विभाषा, एवमाचामाम्ल Jain Education.in For Personal & Private Use Only elibrary.org
SR No.600223
Book TitleAavashyaksutram Part 04
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages208
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy