________________
आवश्यकहारिभद्रीया
कायोत्सगर्गाध्यक अतिचारकायोत्स०
॥७८४॥
कायोत्सर्गभङ्गो 'दीहडको वेति सर्पदष्टे चात्मनि परे वा सहसा-अकाण्ड एवोच्चारयतः, तथैव आक्रियन्त इत्याकारा-I स्तैराकारैरभन्नः स्यात् कायोत्सर्ग एवमादिभिरिति गाथार्थः॥ १५१६ ॥ अधुनौघतः कायोत्सर्गविधिप्रतिपादनायाहते पुण ससूरिए चिय पासवणुचारकालभूमीओ । पेहित्ता अत्थमिए ठंतुस्सगं सए ठाणे ॥ १५१७ ।। जइ पुण निव्वाघाए आवासं तो करिति सव्वेवि । सहाइकहणवाघाययाइ पच्छा गुरू ठति ॥ १५१८॥ सेसा उ जहासत्तिं आपुछित्ताण ठंति सहाणे । सुत्तत्थसरणहेर्ड आयरिऍ ठियंमि देवसियं ॥१५१९॥ |जो हुज उ असमत्थो बालो वुड्डो गिलाण परितंतो। सो विकहाइविरहिओ झाइज्जा जा गुरू ठति ॥ १५२०॥ जा देवसिअं दुगुणं चिंतइ गुरू अहिंडओऽचिढं । बहुवावारा इअरे एगगुणं ताव चिंतंति ॥१५२१ ॥ पव्वइयाण व चिटं नाऊण गुरू बहुं बहुविही। कालेण तदुचिएणं पारेई थोवचिट्ठोऽवि ॥ (प्र०१)॥ नमुक्कारचउवीसगकिइकम्मालोअणं पडिक्कमणं । किइकम्मदुरालोइअ दुप्पडिकंते य उस्सग्गो ॥१५२२ ॥ |एस चरित्तुस्सग्गो दंसणसुद्धीइ तइयओ होइ । सुअनाणस्स चउत्थो सिद्धाण थुई अ किड़कम्मं ॥ १५२३ ॥ __ व्याख्या-ते पुनः-कायोत्सर्गकर्तारः ससूर्य एव दिवसे प्रश्रवणोच्चारकालभूमयः (मीः) प्रत्युपेक्षन्ते, द्वादश प्रश्रवणभूमयः आलयपरिभोगान्तः षट् षट् बहिः, एवमुच्चारभूमयो द्वादश, प्रमाणं चासां तिर्यग् जघन्येन हस्तमात्रमधश्चत्वार्यङ्गुलानि यावत् अचेतनं, उत्कृष्टतस्तु स्थण्डिलं द्वादश योजनमानं, न च तेनेहाधिकारः, तिम्रस्तु कालभूमयः-कालमण्डलाख्याः, यावच्चैनमन्यं च श्रमणयोगं कुर्वन्ति कालवेलायां तावत् प्रायसोऽस्तमुपयात्येव सविता ततश्च 'अत्थमिए उंति उस्सग्गं
॥७८४॥
Jain Education
For Personal & Private Use Only
S
inelibrary.org