SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ Jain Education अण्णो भाणं पडिलेहेति, मा अंतराइयदोसा ठक्तिगदोसा य भविस्संति, सो जति पढमाए पोरुसीए णिमंतेति | अत्थि णमोक्कारसहिताइतो तो गेज्झति, अधव णत्थि ण गेज्झति, तं वहितवयं होति, जति घणं लगेज्जा ताघे गेज्झति संचिक्खाविज्जति, जो वा उघाडाए पोरिसिए पारेति पारणइत्तो अण्णो वा तस्स दिज्जति, पच्छा तेण सावगेण समगं गम्मति, संघाडगो वच्चति, एगो ण वट्टति पेसितुं, साधू पुरओ सावगो मग्गतो, घरं णेऊण आसणेण उवणिमंतिज्जति, जति णिविहगा तो लट्ठयं, अध ण णिवेसंति तधावि विणयो पत्तो, ताधे भत्तं पाणं सयं चेव देति, अथवा भाणं धरेति भज्जा देति, अथवा ठितीओ अच्छति जाव दिण्णं, साधूवि सावसेसं दवं गेण्हति, पच्छाकम्मपरिहारणट्ठा, दातूण वंदितुं विसज्जेति, विसज्जेत्ता अणुगच्छति, पच्छा सयं भुंजति, जं च किर साधूण ण दिण्णं तं सावगेण ण भोत्तवं, जति पुण साधू णत्थि ताथे देसकालवेलाए दिसालोगो कातबो, विसुद्धभावेण चिंतियबं-जति साधुणो होता तो णित्थारितो १ अम्यो भाजनं प्रतिलिखति माऽऽन्तरायिका दोषा भूवन् स्थापनादोषाश्च, स यदि प्रथमायां पौरुष्यां निमन्त्रयते अस्ति नमस्कारसहितस्तदा गृह्यतेऽथ च नास्ति न गृह्यते तद्बोढव्यं भवेत्, यदि घनं लगेत् तदा गृह्यते संरक्ष्यते, यो वोदूघाटपौरुष्यां पारयति पारणवानभ्यो वा तस्मै दीयते, पश्चात्तेन श्रावकेण समं गम्यते संघाटको व्रजति एको न वर्त्तते प्रेषितुं साधुः पुरतः श्रावकः पृष्ठतः, गृहं नीत्वाssसनेन निमन्त्रयति, यदि निविष्ठा लष्टं नाथ निविशन्ति तथापि विनयः प्रयुक्तो (भवति), तदा भक्तं पानं वा स्वयमेव ददाति अथवा भाजनं धारयति भार्या ददाति, अथवा स्थित एव तिष्ठति यावद्दसं, साधुरपि सावशेषं द्रव्यं गृह्णाति पश्चात्कर्म परिहरणार्थाय दत्वा वन्दित्वा विसर्जयति विसृज्यानुगच्छति, पश्चात् स्वयं भुङ्क्ते यच किल साधुभ्यो न दत्तं न तच्छ्रावकेण भोक्तव्यं, यदि पुनः साधुर्नास्ति तदा देशकालवेलायां दिगालोकः कर्त्तव्यः, विशुद्धभावेन चिन्तयितव्यं-यदि साधवोऽभविष्यन् तदा निस्तारितोऽ For Personal & Private Use Only inelibrary.org
SR No.600223
Book TitleAavashyaksutram Part 04
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages208
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy