________________
आवश्यकहारिभ
द्रीया
॥८३७॥
संविभागोऽतिथिसंविभागः, संविभागग्रहणात् पश्चात्कर्मादिदोषपरिहारमाह, नामशब्दः पूर्ववत्, 'न्यायागताना मिति ६प्रत्याख्या न्याय द्विजक्षत्रियविशुद्राणांस्ववृत्त्यनुष्ठानं स्वस्ववृत्तिश्च प्रसिद्धैव प्रायो लोकहेर्या तेन तादृशान्यायेनागतानां प्राप्तानाम् ,
नाध्य० अनेनान्यायागतानां प्रतिषेधमाह, कल्पनीयानामुद्गमादिदोषपरिवर्जितानामनेनाकल्पनीयानां निषेधमाह, अन्नपानादीनां
श्रावकनद्रव्याणाम् , आदिग्रहणाद् वस्त्रपात्रौषधभेषजादिपरिग्रहः, अनेनापि हिरण्यादिव्यवच्छेदमाह, 'देशकालश्रद्धासत्कार-13
ताधि० क्रमयुक्तं' तत्र नानाव्रीहिकोद्रवकङ्गुगोधूमादिनिष्पत्तिभाग देशः सुभिक्षदुर्भिक्षादिः कालः विशुद्धश्चित्तपरिणामः श्रद्धा अभ्युत्थानासनदानवन्दनानुव्रजनादिः सत्कारः पाकस्य पेयादिपरिपाट्या प्रदानं क्रमः, एभिर्देशादिभिर्युक्तं-समन्वितं, अनेनापि विपक्षव्यवच्छेदमाह, 'परया' प्रधानया भक्त्येति, अनेन फलप्राप्तौ भक्तिकृतमतिशयमाह, आत्मानुग्रहबुद्ध्या न पुनर्यत्यनुग्रहबुद्ध्येति, तथाहि-आत्मपरानुग्रहपरा एव यतयः संयता मूलगुणोत्तरगुणसम्पन्ना साधवस्तेभ्यो दानमिति सूत्राक्षरार्थः। एत्थ सामाचारी-सावगेण पोसधं पारेंतेण णियमा साधूणमदातुं ण पारेयवं, अन्नदा पुण अनियमो-दातुं वा पारेति पारितो वा देइत्ति, तम्हा पुर्व साधूणं दातुं पच्छा पारेतबं, कधं ?, जाधे देसकालो ताधे अप्पणो सरीरस्स विभूसं काउं साधुपडिस्सयं गंतुं णिमंतेति, भिक्खं गेहधत्ति, साधूण का पडिवत्ती?, ताधे अण्णो पडलं अण्णो मुहर्णतयं
॥८३७॥ अत्र सामाचारी-श्रावकेण पोषधं पारयता नियमात् साधुभ्योऽदत्वा न पारयितव्यं अन्यदा पुनरनियमः दत्वा वा पारयति पारयित्वा वा ददातीति, IC तस्मात् पूर्व साधुभ्यो दत्वा पारयितव्यं, कधं, यदा देशकालस्तदाऽऽत्मनः शरीरस्य विभूषां कृत्वा साधुप्रतिश्रयं गत्वा निमन्त्रयते भिक्षां गृहीतेति, साधूनां का प्रतिपत्तिः ?-तदाऽन्यः पटलं अन्यो मुखानन्तकं
CR4
Jain Education Url
For Personal & Private Use Only
nelibrary.org