________________
अथिरचित्तो आहारे ताव सर्व देसं वा पत्थेति, बिदियदिवसे पारणगस्स वा अप्पणो अट्टाए आढत्ति कारेड, करेस वा। इमं २ वत्ति कहे धणियं वट्टइ, सरीरसक्कारे सरीरं वद्देति, दाढियाउ केसे वा रोमराई वा सिंगाराभिप्पायेण संठवेति, दाहे वा सरीरं सिंचति, एवं सवाणि सरीरविभूसाकरणाणि(ण)परिहरति बंभचेरे, इहलोए परलोए वा भोगे पत्थेति संबा-12 धेति वा, अथवा सद्दफरिसरसरूवगंधे वा अहिलसति, कइया बंभचेरपोसहो पूरिहिइ, चइत्ता मो बंभचेरेणंति, अबावारे | सावजाणि वावारेति कतमकतं वा चिंतेइ, एवं पंचतियारसुद्धो अणुपालेतबोत्ति। उक्तं सातिचारं तृतीयशिक्षापदव्रत, अधुना चतुर्थमुच्यते, तत्रेदं सूत्रम्
अतिहिसंविभागो नाम नायागयाणं कप्पणिजाणं अन्नपाणाईणं दव्वाणं देसकालसद्धासकारकमजुअं पराए भत्तीए आयाणुग्गहबुद्धीए संजयाणं दाणं, अतिहिसंविभागस्स समणो० इमे पञ्चतंजहासच्चित्तनिक्खेवणया सच्चित्तपिहणया कालइक्कमे परववएसे मच्छरिया य १२॥ (सूत्रं) इह भोजनार्थ भोजनकालोपस्थाव्यतिथिरुच्यते, तत्रात्मार्थ निष्पादिताहारस्य गृहिवतिनः मुख्यः साधुरेवातिथिस्तस्य |
१ऽस्थिरचित्त आहारे तावत् सर्व देश वा प्रार्थयते द्वितीयदिवसे वाऽऽत्मनः पारणकस्यार्थे आइतिं करोति कुरु वेदमिदं वेति कथायामत्यन्तं वर्तते, शरीरसत्कारे शरीरं वर्त्तयति श्मश्रुकेशान् वा रोमराजि वा शृङ्गाराभिप्रायेण संस्थापयति, निदाघे वा शरीरं सिञ्चति, एवं सर्वाणि शरीरविभूषाकारणानि न
परिहरति ब्रह्मचर्ये ऐहलौकिकान् पारलौकिकान् वा भोगान् प्रार्थयते संबाधयति वा, अथवा शब्दस्पर्शरसरूपगन्धान्वाऽभिलष्यति, कदा ब्रह्मचर्यपोपधः पूरहा यिष्यति त्याजिताः मो ब्रह्मचर्येणेति । अव्यापारे सावद्यान् व्यापारयति कृतमकृतं वा चिन्तयति, एवं पञ्चातिचारशुद्धोऽनुपालनीयः ।
Jain Educationind
For Personal & Private Use Only