________________
आवश्यकहारिभद्रीया
प्रत्याख्या नाध्य० श्रावकत्रताधि०
॥८३८॥
SADGEOGACASSAMACHAR
होतोत्ति विभासा । इदमपि च शिक्षापदव्रतमतिचाररहितमनुपालनीयमिति, अत आह-अतिथिसंविभागस्य-प्रागनिरूपितशब्दार्थस्य श्रमणोपासकेनामी पञ्चातिचारा ज्ञातव्याः न समाचरितव्याः, तद्यथा-'सचित्तनिक्षेपणं' सचित्तेषु-बीह्यादिषु निक्षेपणमन्नादेरदानबुद्ध्या मातृस्थानतः, एवं 'सचित्तपिधान' सचित्तेन फलादिना पिधानं-स्थगनमिति समासः, |भावना प्राग्वत् ,'कालातिक्रम' इति कालस्यातिक्रमः कालातिक्रम इति उचितो यो भिक्षाकालः साधूनां तमतिक्रम्यानागतं | वा भुङ्क्तेऽतिक्रान्ते वा, तदा च किं तेन लब्धेनापि कालातिक्रान्तत्वात् तस्य, उक्तं च-"काले दिण्णस्स पधेयणस्स अग्यो ण तीरते काउं । तस्सेव अकालपणामियस्स गेण्हतया णत्थि ॥१॥" 'परव्यपदेश' इत्यात्मव्यतिरक्तो योऽन्यः स| परस्तस्य व्यपदेश इति समासः, साधोः पोषधोपवासपारणकाले भिक्षायै समुपस्थितस्य प्रकटमन्नादि पश्यतः श्रावकोऽभिधत्तेपरकीयमिदमिति, नास्माकीनमतो न ददामि, किश्चिद्याचितो वाऽभिधत्ते-विद्यमान एवामुकस्येदमस्ति, तत्र गत्वा मार्गयत यूयमिति, 'मात्सर्य' इति याचितः कुप्यति सदपि न ददाति, परोन्नतिवैमनस्यं च मात्सर्य'मिति, एतेन तावद् द्रमकेण याचितेन दत्तं किमहं ततोऽप्यून इति मात्सर्याद् ददाति, कषायकलुषितेनैव चित्तेन ददतो मात्सर्यमिति, व्याख्यातं सातिचारं चतुर्थ | शिक्षापदव्रतं, अधुना इत्येष श्रमणोपासकधर्मः। आह-कानि पुनरणुव्रतादीनामित्वराणि यावत्कथिकानीति?, अत्रोच्यते। इत्थं पुण समणोवासगधम्मे पंचाणुव्वयाई तिन्नि गुणवयाई आवकहियाई, चत्तारि सिक्खावयाइं इत्तरियाई, एयस्स पुणो समणोवासगधम्मस्स मूलवत्थु सम्मत्तं, तंजहा-तं निसग्गेण वा अभिगमेण वा पंच
भविष्यदिति विभाषा । २ काले दत्तस्य प्रहेणकस्या? न शक्यते कर्तुम् । तस्यैवाकालदत्तस्य ग्राहका न सन्ति ॥ १॥
॥८३८॥
Join Education
a
l
For Personal & Private Use Only
nelibrary.org