________________
आवश्यक हारिभ
५कायोत्सर्गाध्य. प्रतिक्रान्तिविधिः
द्रीया
॥७८६॥
खमामि सबस्स अहयंपि ॥३॥" इत्यादि 'दुरालोइयदुप्पडिकंते य उस्सग्गेत्ति एवं खामित्ता आयरियमादी ततो दुरालोइयं वा होज्जा दुप्पडिकंतं वा होजा अणाभोगादिकारणेण ततो पुणोवि कयसामाइया चरित्तविसोहणत्थमेव काउस्सगं करेंतित्ति गाथार्थः ॥ १५२२ ॥ 'एस चरित्तुस्सग्गो' गाहा व्याख्या-एस चरितुसग्गोत्ति चरित्तातियारविसुद्धिनिमितोत्ति भणियं होइ, अयं च पंचासुस्सासपरिमाणो॥१५२३॥ ततो नमोकारेण पारेत्ता विशुद्धचरित्ता विशुद्धदेसयाणं दसणविसुद्धिनिमित्तं नामुक्कित्तणं करेंति, चरित्तं विसोहियमियाणिं दसणं विसोहिजतित्तिकट्ट, तं पुण णामुक्कित्तणमेवं करंति, |'लोगस्सुज्जोयगरे'त्यादि, अयं चतुर्विंशतिस्तवे न्यक्षेण व्याख्यात इति नेह पुनर्व्याख्यायते, चतुर्विंशतिस्तवं चाभिधाय दर्शनविशुद्धिनिमित्तमेव कायोत्सर्ग चिकीर्षवः पुनरिदं सूत्रं पठन्ति
सव्वलोए अरिहंतचेइयाणं करेमि काउस्सग्गं वंदणवत्तियाए पूअणवत्तियाए सकारवत्तियाए सम्माणवत्तियाए बोहिलाभवत्तियाए निरुवसग्गवत्तियाए सद्धाए मेहाए धिइए धारणाए अणुप्पेहाए वढमाणीए ठामि काउस्सग्गं (सूत्रं)॥
क्षमे सर्वस्याहमपि ॥ ३॥ एवं क्षमयित्वाऽऽचार्यादीन् ततो दुरालोचितं वा भवेत् दुष्प्रतिक्रान्तं वा भवेत् अनाभोगादिकारणेन ततः पुनरपि कृतसामायिकाश्चारित्रविशोधनार्थमेव कायोत्सर्ग कुर्वन्ति । एष चारित्रोत्सर्ग इति चारित्रातिचारविशुद्धिनिमित्त इति भणितं भवति, अयं च पञ्चाशदुच्छ्वासपरिमाणः, ततो नमस्कारेण पारयित्वा विशुद्धचारित्रा विशुद्धदेशकानां दर्शनशुद्धिनिमित्तं नामोत्कीर्तनं कुर्वन्ति, चारित्रं विशोधितमिदानी दर्शनं विशुध्यवितिकृत्वा, तत्पुनर्नामोत्कीर्तनमेवं कुर्वन्ति ।
॥७८६॥
Jain Education
a
l
For Personal & Private Use Only
Ninelibrary.org