SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ Jain Education आलोइड निंदिउ गुरुसया से । होइ अइरेगलहूओ ओहरियभरोब भारवहो ॥ २ ॥ तथा उप्पण्णाणुत्पन्ना माया अणुमग्गओ निहंतबा । आलोयणनिंदणगरहणाहिं ण पुणो सिया बितियं ॥ ३ ॥ तस्स य पायच्छित्तं जं मग्गविक गुरू उवइसंति । तं तह अणुचरियवं अणवत्थपसंगभीएणं ॥ ४ ॥ 'पडिक्कमणं' ति - 'आलोइऊण दोसे गुरुणा पडिदिण्णपायच्छित्ता उ । सामाइयपुवगं समभा (वा) वठिया पडिकमंति ॥ १ ॥ सम्ममुवत्ता पर्यंपण पडिक्कमणं कšति, अणवत्थपसंगभीया, अणवत्थाए पुण उदाहरणं तिलहारगकप्पट्टगोत्ति, 'कितिकम्मं'ति तओ पडिक्कमित्ता खामणानिमित्तं पडिक्कतायवत्तनिवेयणत्थं च वंदंति, तओ आयरियमादी पडिक्कमणत्थमेव दंसेमाणा खामेंति, उक्तं च-आयरिउवज्झाए सीसे सामिए कुलगणे य । जे मे केsवि कसाया सधे तिविहेण खामेमि ॥ १ ॥ सबस्स समणसंघस्स भगवओ अंजलिं करिय सीसे । सबं | खमावइत्ता खमामि सबस्स अहयंपि ॥ २ ॥ सबस्स जीवरासिस्स भावओ धम्मनिहियनियचित्तो । सबं खमावइत्ता १ आलोच्य निन्दित्वा गुरुसकाशे । भवत्यतिशयेन लघुरुद्भूतभर इव भारवाहः ॥ २ ॥ उत्पन्नाऽनुत्पन्ना माया प्रतिमार्ग निहन्तव्या । आलोचनानिन्दनागनाभिर्न स्याद् द्वितीयवारम् ॥ ३॥ तस्य च प्रायश्चित्तं यन्मार्गविदो गुरव उपदिशन्ति । तत्तथाऽनुचरितव्यमनवस्थाप्रसङ्गभीतेन ॥ ४ ॥ आलोच्य दोषान् गुरुणा प्रतिदत्तप्रायश्चित्तास्तु | सामायिकपूर्वं समभावावस्थिताः प्रतिक्राम्यन्ति ॥ १ ॥ सम्यगुपयुक्ताः पदंपदेन प्रतिक्रमणसूत्रं कथयन्त्यनवस्थाप्रसङ्गभीताः, अनवस्थायां पुनरुदाहरणं तिलहारकशिशुरिति । ततः प्रतिक्रम्य क्षामणानिमित्तं प्रतिक्रान्ताआत्मवृत्तनिवेदनार्थं च वन्दन्ते, तत आचार्यादीन् प्रतिक्रमणार्थमेव दर्श यन्तः क्षमयन्ति । आचार्योपाध्यान् शिष्यान् साधर्मिकान् कुलगणांश्च । ये मया केऽपि कषायिताः सर्वान् त्रिविधेन क्षमयामि ॥ १ ॥ सर्वश्रमणसङ्घस्य भगवतेऽञ्जलिं कृत्वा शीर्षे सर्व क्षमयित्वा क्षमे सर्वस्याहमपि ॥ २ ॥ सर्वस्मिन् जीवराशी भावतो धर्म निहितनिजचित्तः । सर्वं क्षमयित्वा For Personal & Private Use Only inelibrary.org
SR No.600223
Book TitleAavashyaksutram Part 04
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages208
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy