SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ कायोत्सगांध्य० प्रतिक्रान्तिविधिः आवश्यक- आचार्ये स्थिते दैवसिकमित्युक्तं तद्गतं विधिमभिधित्सुराह-जा देवसियं दुगुणं चिंतइ' गाहा व्याख्या-निगदसिद्धा, हारिभ नवरंचेष्टा व्यापाररूपाऽवगन्तव्या ॥१५२१॥ नमोक्कारचउवीसग' गाहा व्याख्या-'नमोक्कारे'ति कोउस्सग्गसमत्तीए नमोक्काद्रीया रेण पारेति नमो अरहताणंति, 'चउवीसग'त्ति पुणो जेहिं इमं तित्थं देसियं तेसिं तित्थगराणं उसभादीणं चउवीसत्थएणं| उकित्तणं करेंति, लोगस्सुज्जोयगरेणंति भणियं होति, 'कितिकम्मे ति तओ वंदिउँकामा गुरुं संडासयं पडिलेहिता उववि॥७८५॥ ति, ताहे मुहणंतगं पडिलेहिय ससीसोवरियं कार्य पमजंति, पमज्जित्ता परेण विणएण तिकरणविसुद्धं कितिकम्मं करेंति, वन्दनकमित्यर्थः, उक्तं च-"आलोयणवागरणासंपुच्छणपूयणाए सज्झाए । अवराहे य गुरूणं विणओमूलं च वंदणग॥१॥" मित्यादि 'आलोयणं ति एवं च वंदित्ता उत्थाय उभयकरगहियरओहरणाद्धावणयकाया पुवपरिचिंतिए दोसे जहारायणियाए संजयभासाए जहा गुरू सुणेइ तहा पवड्डमाणसंवेगा भयविप्पमुक्का अप्पणो विशुद्धिनिमित्तमालोयंति, उक्तं च"विणएण विणयमूलं गंतूणायरियपायमूलंमि । जाणाविज्ज सुविहिओ जह अप्पाणं तह परंपि ॥१॥ कयपावोवि मणुस्सो| . कायोत्सर्गसमाप्तौ नमस्कारेण पारयति नमोऽहद्भय इति, चतुर्विंशतिरिति, पुनरिदं तीर्थ देशितं तेषां तीर्थकराणामृषभादीनां चतुर्विशतिस्तवेनोत्कीदानं कुर्वन्ति, लोकस्योद्योतकरेणेति भणितं भवति, कृतिकर्मेति ततो वन्दितुकामा गुरुं संदंशकान् प्रमाज्योपविशन्ति, ततो मुखानन्तकं प्रतिलिख्य सशीर्षमु-18 परितनं कायं प्रमार्जपन्ति, प्रमृज्य परेण विनयेन त्रिकरणविशुद्ध कृतिकर्म कुर्वन्ति । आलोचनाव्याकरणसंप्रश्नपूजनासु स्वाध्याये । अपराधे च गुरूणां बिनयो मूलं च बन्दनकं । एवं च वन्दित्वोत्यायोभयकरगृहीतरजोहरणा अर्धावनतकायाः पूर्वपरिचिन्तितान् दोषान् यथारनाधिकं संयतभाषया यथा गुरुः शृणोति | तथा प्रवर्धमानसंवेगा भयविप्रमुक्ता आत्मनो विशुद्धिनिमित्तमालोचयन्ति-विनयेन विनयमूलं गत्वाऽऽचीयपादमूले । ज्ञापयेत् सुविहितो यथाऽऽरमानं तथा परमपि ॥ १॥ कृतपापोऽपि मनुष्य SACRECORDCROSAROSAROO SCSCANCACACCORNORSESCARSCORE ॥७८५ Jain Education For Personal & Private Use Only A m elibrary.org
SR No.600223
Book TitleAavashyaksutram Part 04
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages208
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy