SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ Jain Education 'अपरिमित परिग्गहं समणोवासतो पचक्खाति' परिग्रहणं परिग्रहः अपरिमितः- अपरिमाणः तं श्रमणोपासकः प्रत्याख्याति, सचित्तादेः अपरिमाणात् परिग्रहाद् बिरमतीति भावना, इच्छायाः परिमाणं २ तदुपसम्पद्यते, सचित्तादिगोचरेच्छापरिमाणं करोतीत्यर्थः । स च परिग्रहो द्विविधः प्रज्ञप्तः, तद्यथेत्येतत् प्राग्वत्, सह चित्तेन सचित्तं द्विपदचतुष्पदादि तदेव परिग्रहः अचित्तं - रत्नवस्त्रकुप्यादि तदेव चाचित्तपरिग्रहः । एत्थ य पंचमअणुवते अणियत्तस्स दोसे नियत्तस्स य गुणे, तत्थोदाहरणम्-लुद्धनंदो कुसीमूलियं लड्डु विणडो नंदो सावगो पूइतो भंडागारवती ठवितो, अहवावि वाणिणी रतणाणि विक्किणति छुद्धाए मरंती, सड्ढेण भणिता - एत्तिअपरिक्खओ णत्थि, अण्णस्स णीताणि, ताए भण्णति-जं जोग्गं तं देहि, सो पत्थं देइ, सुभक्खे तीए भत्तारो आगतो, पुच्छति-रतणाणि कहिं ?, भणति - विक्कियाणि मए, कहं ?, सा भाइ-गोहुमसेइयाए एकेकं दिनं अमुगस्स वाणियगस्स, सो वाणियगो तेण भणिओ-रयणा अप्पेह पूरं वा मोलं देहि, सो नेच्छइ, तओ रण्णो मूलं गतो एरिसे अग्घे वट्टमाणे एतस्स एतेण एत्तियं दिण्णं, सो विणासितो, पढमं पुण ताणि १ अत्र च पञ्चमाणुवते अनिवृत्तस्य दोषा निवृत्तस्य च गुणाः, तत्रोदाहरणं-लोभनन्दः कुशीमूलिकां लङ्का विनष्टः, नन्दः श्रावकः पूजितो भाण्डागारपतिः स्थापितः, अथवाऽपि वणिग्भार्या रत्नानि विक्रीणाति क्षुधा म्रियमाणा, श्राद्धेन भण्यते - ईयत्परीक्षको नास्मि, अन्यस्य पार्श्वे नीतानि तथा भण्यते यद्योग्यं तदेहि, स प्रस्थं ददाति, सुभिक्षे तस्या भर्त्ताऽऽगतः, पृच्छति - रत्नानि क ?, भणति - विक्रीतानि मया, कथं ?, सा भणति - गोधूमसेति कयैकैकं दत्तममुकस्मै वणिजे, स वणिक तेन भणितः - रत्नान्यर्पय पूर्णं वा मूल्यं देहि, स नेच्छति, ततो राज्ञो मूलं गतः ईदृशेऽर्धे वर्त्तमाने एतस्यैतेनेयद्दतं स विनाशितः प्रथमं पुनस्तानि For Personal & Private Use Only Wainelibrary.org
SR No.600223
Book TitleAavashyaksutram Part 04
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages208
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy