SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ आवश्यकहारिभद्रीया ॥ ८२५ ।। Jain Education परशब्देनोच्यते तस्य कन्याफललिप्सया स्नेहबन्धेन वा विवाहकरणमिति, अवि य-उस्सग्गे णियगावच्चाणविवरणसंवरणं ण करेति किमंग पुण अण्णेसिं १, जो वा जत्तियाण आगारं करेइ, तत्तिया कप्पंति, सेसा ण कप्पंति, ण वट्टति महती दारिया दिज्जउ गोधणे वा संडो छुपेज्जेति भणिउं । काम्यन्त इति कामाः - शब्दरूपगन्धा भुज्यन्त इति भोगा - रसस्पर्शाः, कामभोगेषु तीव्राभिलाषः, तीव्राभिलाषो नाम तदध्यवसायित्वं, तस्माच्चेदं करोति - समाप्तरतोऽपि योषिन्मुखोपस्थ कर्णकक्षान्तरेष्वतृप्ततया प्रक्षिप्य लिङ्गं मृत इव आस्ते निश्चलो महतीं वेलामिति, दन्तनखोत्पलपत्रकादिभिर्वा मदनमुत्तेजयति, वाजीकरणानि चोपयुङ्क्ते, योषिदवाच्यदेशं वा मृदुनाति । एतानीत्व र परिगृहीतगमनादीनि समाचरन्नतिचरति चतुर्थाणुव्रतमिति । एत्थ य आदिला दो अतियारा सदारसंतुस्स भवंति णो परदारविवज्जगस्स, सेसा पुण दोन्हवि भवन्ति, दोसा पुण इत्तरियपरिगहितागमणे बिदिएण सद्धिं वेरं होज मारेज तालेज्ज वा इत्यादयः, एवं सेसेसुवि भाणियथा । उक्तं सातिचारं चतुर्थाणुव्रतं । अधुना पञ्चमं प्रतिपाद्यते, तत्रेदं सूत्रम् - अपरिमियपरिग्गहं समणो० इच्छापरिमाणं उवसंपजह से परिग्गहे दुविहे पन्नत्ते, तंजहा - सचित्तपरिग्गहे अचित्तपरिग्गहे य, इच्छा परिमाणस्स समणोवा० इमे पंच० - धणधन्नपमाणाइक्कमे खित्तवत्थुपमाणा इक्कमे हिरन्नसुवन्नपमाणाइक्कमे दुपयचउप्पयपमाणाइक्कमे कुवियपमाणाइक्कमे ५ ॥ ( सू० ) १ अपि च उत्सर्गे निजकापत्यानामपि वरणसंवरणं न करोति किं पुनरन्येषां ?, यो वा यावतामाकारं करोति तावन्तः कल्पन्ते, शेषा न कल्पन्ते, न युज्यते महतीं दारिकां ददातु गोधने वा पण्डः क्षिपत्विति भणितुं । २ अत्र चाचौ द्वावतिचारी स्वदारसंतुष्टस्य भवतः न परदारविवर्जकस्य, शेषाः पुनर्द्वयोरपि भवन्ति, दोषाः पुनरिश्वरपरिगृहीतागमने द्वितीयेन सार्धं वैरं भवेत् मारयेत् ताडयेद्वा, एवं शेषेष्वपि भणितष्याः, For Personal & Private Use Only ६ प्रत्याख्या नाध्य० श्रावकब्र - ताधि० ||८२५ ॥ ainelibrary.org
SR No.600223
Book TitleAavashyaksutram Part 04
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages208
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy