SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ आवश्यकहारिभ. द्रीया कायोत्सगर्गाध्य उत्सृतादिकाःकायोसगभेदाः ॥७७६। PASSASALARI अटुं रुदं च दुवे झायइ झाणाई जो ठिओ संतो। एसो काउस्सग्गो दबुसिओ भावउ निसन्नो ॥१४८९॥ धम्मं सुकं च दुवे झायइ झाणाई जो निसन्नो अ। एसो काउस्सग्गो निसनुसिओ होइ नायव्वो ॥१४९० ॥ धम्म सुक्कं च दुवे नवि झायइ नवि य अदृरुद्दाइं । एसो काउस्सग्गो निसण्णओ होइ नायब्वो ॥१४९१॥ अहं रुई च दुवे झायइ झाणाइँ जो निसन्नो य । एसो काउस्सग्गो निसन्नगनिसन्नओ नामं ॥ १४९२ ॥ धम्मं सुकं च दुवे झायइ झाणाइँ जो निवन्नो उ । एसो काउस्सग्गो निवनुसिओ होइ णायव्वो ॥१४९३ ॥ धम्म सुकं च दुवे नवि झायइ नवि य अदृरुद्दाइं। एसो काउस्सग्गो निवण्णओ होइ नायव्वो॥१४९४ ॥ अहं रुदं च दुबे झायइ झाणाइँ जो निवन्नो उ । एसो काउस्सग्गो निवन्नगनिवन्नओ नाम ॥१४९५ ॥ अतरंतो उ निसन्नो करिज तहवि यासह निवन्नो उ। संबाहुवस्सए वा कारणियसहवि य निसन्नो ॥ १४९६ ॥ धर्म च शुक्ल च प्राक्प्रतिपादितस्वरूपे ते एव द्वे ध्यायति ध्याने यः कश्चित् स्थितः सन् एष कायोत्सर्ग उत्सृतोत्सृतो भवति ज्ञातव्यः, यस्मादिह शरीरमुत्सृतं भावोऽपि धर्मशुक्लध्यायित्वादुत्सृत एवेति गाथार्थः॥ गतः खल्वेको भेदोऽधुना द्वितीयः प्रतिपाद्यते-'धम्म सुक्कं धर्म शुक्लं च द्वे नापि ध्यायति नापि आर्तरौद्रे एष कायोत्सर्गो द्रव्योत्सृतो भवतीति ज्ञातव्य इति गाथार्थः॥ १४७९-१४८०॥ आह-कस्यां पुनरवस्थायां न शुभं ध्यानं ध्यायति नाप्यशुभमिति !, अत्रीच्यते-'पयलायंत' प्रचलायमान ईषत् स्वपन्नित्यर्थः, 'सुसुत्तत्ति सुष्टु सुप्तः स खलु नैव शुभं ध्यायति ध्यान-धर्मशुक्ललक्षणं अशुभं वा-आतरौद्रलक्षणं न व्यापारितं क्वचिद् वस्तुनि चित्तं येन सोऽव्यापारितचित्तः जाग्रदपि एवमेव-नैव ॥७७६॥ JainEducation For Personal & Private Use Only Sinelibrary.org
SR No.600223
Book TitleAavashyaksutram Part 04
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages208
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy