________________
णामो' तत्परिणामो विवक्षितश्रुतपरीणामः, अथवा तत्परिणामो-योगत्रयपरिणामःस तथाविधः शान्तो योगत्रयपरिणामो. यस्यासौ तत्परिणामः, भङ्गिकश्रुतं-दृष्टिवादान्तर्गतमन्यद् वा तथाविधं 'गुणंतो'त्ति गुणयन् वर्त्तते त्रिविधेऽपि ध्याने मनोवाक्कायव्यापारलक्षणे इति गाथार्थः ॥ १४७८ ॥ अवसितमानुषङ्गिक, साम्प्रतं भेदपरिमाणं प्रतिपादयताऽध उत्सृतोच्छ्रितादिभेदो यो नवधा कायोत्सर्ग उपन्यस्तः स यथायोगं व्याख्यायत इति, तत्रधम्म सुक्कं च दुवे झायइ झाणाइँ जो ठिओ संतो। एसो काउस्सग्गो उसिउसिओ होइ नायब्वो ॥ १४७९ ॥ धम्म सुकं च दुवे नवि झायइ नवि य अदृरुदाई। एसो काउस्सग्गो दबुसिओ होइ नायव्वो ॥१४८०॥ पयलायंत सुसुत्तो नेव सुहं झाइ झाणममुहं वा । अव्वावारियचित्तो जागरमाणोवि एमेव ॥१४८१ ॥ अचिरोववन्नगाणं मुच्छियअव्वत्तमत्तसुत्ताणं । ओहाडियमव्वत्तं च होइ पाएण चित्तंति ॥ १४८२॥ गाढालंबणलग्गं चित्तं वुत्तं निरयणं झाणं । सेसं न होइ झाणं मउअमवत्तं भमंतं वा ॥१४८३॥ उम्हासेसोवि सिही होउं लद्धिंधणो पुणो जलइ । इय अवत्तं चित्तं होउं वत्तं पुणो होइ ॥ १४८४ ॥ पुव्वं च जं तदुत्तं चित्तस्सेगग्गया हवइ झाणं । आवन्नमणेगग्गं चित्तं चिय तं न तं झाणं ॥ १४८५॥
आ० मणसहिएण उ काएण कुणइ वायाइ भासई जं च। एयं च भावकरणं मणरहियं व्वकरणं च ॥१४८६॥ है चो० जइ ते चित्तं झाणं एवं झाणमवि चित्तमावन्नं । तेन र चित्तं झाणं अह नेवं झाणमन्नं ते ॥१४८७॥
आ० नियमा चित्तं झाणंझाणं चित्तं न याविभइयव्वं ।जह खइरोहोइ दुमो दुमो य खइरोअखयरोवा ॥१४८८॥
Jain Education
a
l
For Personal & Private Use Only
library.org