SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ आवश्यक- द'तहेयंपि' तथा एतदपि अधिकृतं वेदितव्यमिति गाथार्थः॥१४७३ ॥ अधुना स्वरूपतः कायिकं मानसं च ध्यानमावेदय- ५ कायोत्सहारिभ- नाह-'मामे एजउ काउ'त्ति एजतु-कम्पत 'कायो' देह इति, एवं अचलत एकाग्रतया स्थितस्येति भावना, किं, कायेन | द्रीया निर्वृत्तं कायिक भवति ध्यानं, एवमेव मानसं निरुद्धमनसो भवति ध्यानमिति गाथार्थः॥ १४७४ ॥ इत्थं प्रतिपादिते सध्यानत्रैवि| सत्याह चोदक:-'जह कायमणनिरोहे ननु यथा कायमनसोनिरोधे ध्यानं प्रतिपादितं भवता वायाइ जुजइन एवं ति ध्यं योगवत् ॥७७५॥ वाचि युज्यते नैवेति, कदाचिदप्रवृत्त्यैव निरोधाभावात्, तथाहि-न कायमनसी यथा सदा प्रवृत्ते तथा वागिति 'तम्हा वती |उ झाणं न होई' तस्माद् वाग् ध्यानं न भवत्येव, तुशब्दस्यैवकारार्थत्वात् व्यवहितप्रयोगाच्च, 'को वा विसेसोऽत्यत्ति को वा विशेषोऽत्र ? येनेत्थमपि व्यवस्थिते सति वागु ध्यानं भवतीति गाथार्थः॥१४७५ ॥ इत्थं चोदकेनोक्ते सत्याह गुरु:|'मा मे चलउ'त्ति मा मे चलतु-कम्पतामितिशब्दस्य व्यवहितः प्रयोगः तं च दर्शयिष्यामः, तनुः-शरीरमिति एवं चलनक्रियानिरोधेन यथा तद् ध्यानं कायिक 'निरेइणो' निरेजिनो-निष्प्रकम्पस्य भवति 'अजताभासविवज्जिस्स वाइयं झाण| मेवं तु' अयताभाषाविवर्जिनो-दुष्टवाक्परिहर्नुरित्यर्थः, वाचिकं ध्यानमेव यथा कायिक, तुशब्दोऽवधारणार्थ इति गाथार्थः W॥ १४७६ ॥ साम्प्रतं स्वरूपत एव वाचिकध्यानमुपदर्शयन्नाह-एवंविहा गिरा' एवंविधेति निरवद्या गीः-वागुच्यते । 'मे'त्ति मया वक्तव्या 'एरिस'त्ति ईदृशी सावद्या न वक्तव्या, एवमेकाग्रतया विचारितवाक्यस्य सतो भाषमाणस्य वाचिकं| ॥७७५॥ ध्यानमिति गाथार्थः ॥ १४७७ ॥ एवं तावद् व्यवहारतो भेदेन त्रिविधमपि ध्यानमावेदितं, अधुनैकदैव एकत्रैव त्रिवि* धमपि दश्यते-'मणसा वावारंतो' मनसा-अन्तःकरणेनोपयुक्तः सन् व्यापारयन् कार्य-देहं वाचं-भारती च 'तप्परी Jain Education For Personal & Private Use Only NEnelibrary.org
SR No.600223
Book TitleAavashyaksutram Part 04
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages208
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy