SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ आवश्यक हारिभद्रीया 11८०२॥ CARRARIA तम्हा उ निम्ममेणं मुणिणा उवलद्धसुत्तसारणं । में पकायोत्सकास्सग्गो उग्गो कम्मखयट्ठाय कायव्वो ॥१५५४ ॥ काउस्सग्गनिजुत्ती समत्ता (ग्रन्थान २५३९) | गोध्य व्याख्या-यथा 'करगतो'त्ति करपत्रं निकृन्तति-छिनत्ति विदारयति दारु-काष्ठं, किं कुर्वन् ?-आगच्छन् पुनश्च कायोत्सर्गे व्रजन्नित्यर्थः, 'इय' एवं कृन्तन्ति सुविहिताः-साधवः कायोत्सर्गेण हेतुभूतेन कर्माणि-ज्ञानावरणादीनि, तथाऽन्यत्राप्युक्तं फलं भाव"संवरेण भवे गुत्तो, गुत्तीए संजमुत्तमे। संजमाओ तवो होइ, तवाओहोइ निजरा ॥१॥ निजराएऽसुभं कम्मं, खिज्जई नाच कमसोसया।आवस्सग(गेण)जुत्तस्स,काउस्सग्गो विसेसओ॥२॥"इत्यादि, अयं गाथार्थः॥२३७॥ अत्राह-किमिदमित्थमित्यत आह-काउस्सग्गे'गाहा व्याख्या-कायोत्सर्गे सुस्थितस्य सतः यथा भज्यन्ते अङ्गोपाङ्गानि 'इय' एवं चित्तनिरोधेन 'भिन्दन्ति' विदारयन्ति मुनिवरा:-साधवः अष्टविध-अष्टप्रकारं कर्मसङ्घात-ज्ञानावरणीयादिलक्षणमिति गाथार्थः॥१५५१॥आहयदि कायोत्सर्गे सुस्थितस्य भज्यन्ते अङ्गोपाङ्गानि ततश्च दृष्टापकारत्वादेवालमनेनेति !, अत्रोच्यते, सौम्य ! मैवं-'अन्नं इम' गाहा व्याख्या-अन्यदिदं शरीरं निजकर्मोपात्तमालयमात्रमशाश्वतम्, अन्यो जीवोऽस्याधिष्ठाता शाश्वतः स्वकृतकर्मफलोपभोक्ता य इदं त्यजत्येव, एवं कृतबुद्धिःसन् दुःखपरिक्लेशकर छिन्द्धि ममत्वं शरीरात्, किंच-यद्यनेनाप्यसारेण कश्चिदर्थः सम्पद्यते पारलौकिकस्ततः सुतरां यत्नः कार्य इति गाथार्थः॥१५५२||किं चैवं विभावनीयम्-जावइया'गाहा व्याख्या-याव १ संवरेण भवेद्गुप्तो गुल्या संयमोत्तमो भवेत् । संयमात्तपो भवति तपसो भवति निर्जरा ॥ १॥ निर्जरयाऽशुभं कर्म क्षीयते क्रमशः सदा । आव५ श्यकेन युक्तस्य कायोत्सर्गे विशेषतः ॥२॥ 4G Jain EducatioA ional For Personal & Private Use Only IMAlainelibrary.org
SR No.600223
Book TitleAavashyaksutram Part 04
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages208
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy