SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ सच्चाणजक्खस्सासवण्णा काउस्सग्गे ठिता, सुदंसणस्सविं अट्ठखंडाणि कीरंतुत्ति खंध असी वाहितो, सच्चाणजक्खेण 8 पुप्फदाम कतो, मुक्कोरन्ना पूइतो,ताधे मित्तवतीए पारियं तथा 'सोदास'त्तिसोदासोराया, जहा नमोकारे, 'खग्गथंभणे त्ति कोइ विराहियसामण्णो खग्गो समुप्पण्णो, वट्टाए मारेति साहू, पहाविया, तेण दिहा आगओ, इयरवि काउस्सग्गेण | ठिया, न पहवइ, पच्छा तं दळूण उवसंतो । एतदैहिकं फलं, "सिद्धी सग्गो य परलोए'सिद्धिः-मोक्षः स्वर्गो-देवलोकः | चशब्दात् चक्रवर्तित्वादि च परलोके फलमिति गाथार्थः ॥ १५५० ॥ आह-सिद्धिः सकलकर्मक्षयादेवाप्यते, 'कृत्स्नकर्मक्षयान्मोक्षः' इति वचनात् , स कथं कायोत्सर्गफलमिति !, उच्यते, कर्मक्षयस्यैव कायोत्सर्गफलत्वात्, परम्पराकारणस्यैव विवक्षितत्वात् , कायोत्सर्गफलत्वमेव कर्मक्षयस्य कथं ?, यत आह भाष्यकार:जह करगओ निकिंतह दारूं इंतो पुणोविवचंतो। इअ कंतंति सुविहिया काउस्सग्गेण कम्माई॥२३७॥ (भा०) काउस्सग्गे जह सुट्ठियस्स भजंति अंगमंगाई । इय भिंदंति सुविहिया अहविहं कम्मसंघायं ॥ १५५१ ॥ अन्नं इमं सरीरं अन्नो जीवुत्ति एव कयबुद्धी। दुक्खपरिकिलेसकरं छिंद ममत्तं सरीराओ॥१५५२॥ जावइया किर दुक्खा संसारे जे मए समणुभूया । इत्तो दुव्विसहतरा नरएसु अणोवमा दुक्खा ॥ १५५३ ॥ 15555%%25+ सत्याणयक्षस्य आश्रवणाय (असपत्ना) कायोत्सर्गे स्थिता, सुदर्शनस्याप्यष्ट खण्डा भवन्विति स्कन्धेऽसिः प्रहृतः, सत्याणयक्षेण पुष्पदामीकृतः, मुक्तो राज्ञा पूजितः, तदा मित्रवत्या पारितः । सौदासेति सौदासो राजा, यथा नमस्कारे, खड्गस्तम्भनमिति, कश्चिद्विराश्रामण्यः खनः समुत्पन्नः, वर्तन्यो मारयति साधून, साधवः प्रधाविताः, तेन रष्टा आगतः, इतरेऽपि कायोत्सर्गेग स्थिताः, न प्रभवति । पश्चात्तदृष्ट्वोपशान्तः, 2 Jain Education For Personal & Private Use Only annelbrary.org
SR No.600223
Book TitleAavashyaksutram Part 04
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages208
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy