SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ आवश्यकहारिभद्रीया ॥८००॥ दाराणि थंभेमि,तओ आलग्गे(अद्दण्णे)सु नागरेसु आगासत्था भणिस्सामि-जाए परपुरिसोमणेणाविन चिंतिओसा इत्थियारकायोत्सचालणीए पाणियं छोढणं गंतूणं तिण्णि वारे छंटेउं उग्घाडाणि भविस्संति, तओ तुमं विण्णासिउं सेसनागरिएहिं बाहिंर्गाध्य० पच्छा जाएजासि, तओ उग्घाडेहिसि, तओ फिट्टिही उड्डाहो, पसंसं च पाविहिसि, तहेव कयं पसंसं च पत्ता, एयं तावकायोत्सर्गइहलोइयं काउस्सग्गफलं, अन्ने भणंति-वाणारसीए सुभदाए काउस्सग्गो कओ, एलगच्छुप्पत्ती भाणियबा ।राया 'उदिओ-| फले कथा दए'त्ति, उदितोदयस्स रण्णो भजा(धम्म) लाभागयं णिवरोहियस्स उवसग्गए व समणजायं, कहाणगं जहा नमोक्कारे । 'सेहि| भज्जा यत्ति चंपाए सुदंसणो सेहिपुत्तो, सो सावगो अहमिचाउद्दसीसु चच्चरे उवासगपडिमं पडिवज्जइ, सो महादेवीए पत्थिन्जमाणो णिच्छइ, अण्णया वोसहकाओ देवपडिमत्ति वत्थे चेडीए वेढिडं अंतेउरं अतिणीओ, देवीए निब्बधेवि कए नेच्छइ, पउहाए कोलाहलो कओ, रण्णा वज्झो आणत्तो, निजमाणे भजाए से मित्तवतीए सावियाए सुतं, द्वाराणि स्थगिष्यामि, ततोऽतिमापनेषु नागरेषु आकाशस्था भणिष्यामि-यया परपुरुषो मनसाऽपि न चिन्तितः सा स्त्री चालिन्यामुदकं क्षिप्त्वा | गत्वा त्रीन् वारान् छण्टयति उद्घाटानि भविष्यन्ति, ततस्त्वं परीक्ष्य शेषनागरैः सह बहिः पश्चाद्यायाः, तत उदूघाटयिष्यसि, ततः स्फेटिष्यत्युड्डाहः प्रशंसां च प्राप्स्यसि, तथैव कृतं, प्रशंसां च प्राप्ता, एतत्तावदेहलौकिकं कायोत्सर्गफलं, अन्ये भणन्ति-वाराणस्यां सुभद्रया कायोत्सर्गः कृतः, एडकाक्षोत्पत्तिर्भणितव्या । राजा उदितोदय इति, उदितोदयस्य राज्ञः भार्या धर्मलाभागतं अन्तःपुररुद्धं श्रमणमुपसर्गयति कथानकं यथा नमस्कारे । श्रेष्ठिभार्या चेति चम्पायां सुदर्शनः श्रेष्टिपुत्रः, स श्रावकोऽष्टमीचतुर्दश्योश्चत्वरे उपासकप्रतिमा प्रतिपद्यते, स महादेव्या प्रार्थ्यमानो नेच्छति, अन्यदा व्युत्सृष्टकायो देवप्रतिमेति चेव्या वस्त्रैर्वेष्टयित्वा अन्तःपुरमानीतः, देव्या निर्बन्धे कृतेऽपि नेच्छति, प्रद्विष्टया कोलाहलः कृतः, राक्षा वध्य आज्ञप्तः, नीयमानो भार्यया तस्य मित्रवत्या श्राविकया श्रुतः, 1000 Jain EducaticalAdihonal For Personal & Private Use Only mjainelibrary.org
SR No.600223
Book TitleAavashyaksutram Part 04
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages208
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy