________________
ACESSARASRANA
तत्थाणेगे समणा समणीओ य पाउग्गनिमित्तमागच्छंति, तबण्णिगसड्डिया भणंति, एसा संजयाणं दढं रत्तत्ति, भत्तारोह से न पत्तियइत्ति, अण्णया कोई वण्णरूवाइगुणगणनिप्फणो तरुणभिक्खू पाउग्गनिमित्तं गओ, तस्स य वाउद्धयं अच्छिमि कणगं पविहं, सुभदाए तं जीहाए लिहिऊण अवणीयं, तस्स निलाडे तिलओ संकेतो, तेणवि वक्खित्तचित्तण ण जाणिओ, सो नीसरति ताव तच्चणिगसड्ढिगाहिं अथक्कागयस्स भत्तारस्स स दंसिओ, पेच्छ इमं वीसत्थरमियसंकंतं भजाए संगतं तिलगंति, तेणवि चिंतियं-किमिदमेवंपि होजा?, अहवा बलवंतो विसया अणेगभवन्भत्थगा य किन्न होइत्ति?, मंदनहो जाओ, सुभद्दाए कहवि विदिओ एस वुत्तंतो, चिंतियं च णाए-पावयणीओ एस उड्डाहो कहं फेडिउ (डेमि)त्ति, पवयणदेवयमभिसंधारिऊण रयणीए काउस्सग्गं ठिया, अहासंनिहिया काइ देवया तीए सीलसमायार नाऊण आगया, भणियं च तीए-किं ते पियं करेमित्ति, तीए भणियं-उड्डाहं फेडेहि, देवयाए भणियं-फेडेमि, पञ्चुसे इमाए नयरीए
OGRAMMARCCCCCCOREGAR
तत्रानेके श्रमणाः श्रमण्यश्च प्रायोग्यनिमित्तमागच्छन्ति, तच्चनिकश्राख्यो भणन्ति-एषा संयतेषु दृढं रक्तति, भर्ता तस्या न प्रत्येतीति, अन्यदा कोऽपि वर्णरूपादिगुणगणयुक्तस्तरुणभिक्षुः प्रायोग्यनिमित्तं गतः, तस्य च वायूद्भुतं रजोऽक्षिण प्रविष्ट, सुभदया तजिह्वयोलिण्यापनीतं, तस्य ललाटे तिलकः संक्रान्तः, तेनापि व्याक्षिप्तचित्तेन न ज्ञातः, स निस्सरति तावत्तच्चनिकश्श्राद्धीभिरकाण्डागताय भत्रे स दर्शितः, पश्येदं विश्वस्तरमणसंक्रान्तं भायाः संगतं तिलकमिति, तेनापि चिन्तितं-किमिदमेवमपि भवेत् , अथवा बलवन्तो विषया अनेकभवाभ्यस्तकाश्चेति किं न भवतीति, मन्दनेहो जातः, सुभद्या कथमपि ज्ञात एष वृत्तान्तः, चिन्तितं चानया-प्रावचनिक एष उड्डाहः कथं स्फेटयामीति !, प्रवचनदेवतामभिसंधार्य रजनौ कायोत्सर्गे स्थिता, यथासन्निहिता काचिद्देवता तस्याः शीलसमाचारं ज्ञात्वाऽऽगता, भणितं च तया-किं ते प्रियं करोमीति, तया भणितं-उड्डाहं स्फेटय, देवतया भणितं-स्फेटयामि, प्रत्यूषेऽस्या नगर्या
dain Education
a
l
For Personal & Private Use Only
elibrary.org