________________
कायोत्स| गांध्य०. कायोत्सर्गफले कथाः
आवश्यक-8 त्सों यथोक्तफलो भवति तस्येति गाथार्थः ॥ १५४८ ॥ तथा-'तिविहाणुवसग्गाणं गाहा, त्रिविधानां-त्रिप्रकाराणां हारिभ
दिदिव्यानां-व्यन्तरादिकृतानां मानुषाणां-म्लेच्छादिकृतानां तैरश्चानां-सिंहादिकृतानां सम्यक्-मध्यस्थभावेन अतिसहनायां द्रीया
सत्यां कायोत्सर्गो भवति शुद्धः-अविपरीत इत्यर्थः। ततश्चोपसर्गसहिष्णोः कायोत्सर्गो भवतीति गाथार्थः ॥१५४९॥द्वारं। ॥७९९॥ साम्प्रतं फलद्वारमभिधीयते, तच्च फलमिहलोकपरलोकापेक्षया द्विधा भवति, तथा चाह ग्रन्थकार:-'इहलोगंमि' गाहा
व्याख्या-इहलोके यत् कायोत्सर्गफलं तत्र सुभद्रोदाहरणं-कथं, वसंतपुरं नगरं, तत्थ जियसत्तुराया, जिणदत्तो सेट्ठी संजयसड्डओ, तस्स सुभद्दा दारिया धुया, अतीवरूवस्सिणी ओरालियसरीरा साविगा य, सो तं असाहमियाणं न देइ, तच्चनियसड्डेणं चंपाओ वाणिज्जागएण दिहा, तीए रूवलोभेण कवडसडओ जाओ, धम्मं सुणेइ, जिणसाहू पूजेइ, अण्णया भावो समुप्पण्णो, आयरियाणं आलोएइ, तेहिवि अणुसासिओ, जिणदत्तेण से भावं नाऊण धूया दिण्णा, वित्तो विवाहो, केच्चिरकालस्सवि सो तं गहाय चंपं गओ, नणंदसासुमाइयाओ तवण्णियसड्डिगाओ तं खिसंति, तओ जुयगं घरं कयं,
॥७९९॥
वसन्तपुरं नगरं, तत्र जितशत्रू राजा, जिनदत्तः श्रेष्ठी संयतनाद्धः, तस्य सुभद्रा बालिका दुहिताऽतीव रूपिणी उदारशरीरा श्राविका च, स तामसाधार्मिकाय न ददाति, तच्चनिकश्राद्धेन चम्पातो बाणिज्यागतेन दृष्टा, तस्या रूपलोभेन कपटनाद्धो जातः, धर्म शृणोति, जिनसाधून पूजयति, अन्यदा भावः समुत्पन्नः, आचार्याणां कथयति, तैरप्यनुशिष्टः, जिनदत्तेन तस्य भावं ज्ञात्वा दुहिता दत्ता, वृत्तो विवाहः, कियच्चिरेण कालेन सोऽपि तां गृहीत्वा चम्पां गतः, ननन्दश्वभ्वादिकास्तच्चनिकश्रावस्तां निन्दन्ति, ततः पृथग्गृहं कृतं,
RECHAR
Jain Education
For Personal & Private Use Only
nelibrary.org