SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ तरसंग्रहपरं च, तत्र 'नाभित्ति नाभीओ हेट्ठो चोलपट्टो काययो, करयलेत्ति सामण्णेणं हेहा पलंबकरयले 'जाव कोप्परे'त्ति सोऽविय कोप्परेहिं धरेयबो, एवंभूतेन कायोत्सर्गः कार्यः, उस्सारिए य-काउस्सग्गे पारिए नमोकारेण अवसाणे थई दायवेति गाथार्थः ॥ १५४७ ॥ गतं प्रासङ्गिक, साम्प्रतं कस्येति द्वारं व्याख्यायते, तत्रोक्तदोषरहितोऽपि यस्यायं कायोत्सर्गो यथोक्तफलो भवति तमुपदर्शयन्नाह६ वासीचंदणकप्पो जो मरणे जीविए य समसण्णो। देहे य अपडिबद्धो काउस्सग्गो हवइ तस्स ॥ १५४८॥ तिविहाणुवसग्गाणं दिव्वाणं माणुसाण तिरियाणं । सम्ममहियासणाए काउस्सग्गो हवइ सुद्धो ॥१५४९॥ इहलोगंमि सुभद्दा राया उइओद सिटिभजा य । सोदासखग्गथंभण सिद्धी सग्गो य परलोए ॥१५५० ॥ ___ 'वासीचंदनकप्पो'गाहा व्याख्या-वासीचन्दनकल्पः-उपकार्यपकारिणोर्मध्यस्थः, उक्तं च-"जो चंदणेण बाहुं आलिंपइ वासिणा व तच्छेइ । संथुणइ जो व निदइ महरिसिणो तत्थ समभावा ॥१॥" अनेन परं प्रति माध्यस्थ्यमुक्त भवति, तथा मरणे-प्राणत्यागलक्षणे जीविते च-प्राणसंधारणलक्षणे चशब्दादिहलोकादौ च समसज्ञः तुल्यबुद्धिरित्यर्थः, अनेन चात्मानं प्रति माध्यस्थ्यमुक्तं भवति, तथा देहे च-शरीरे चाप्रतिबद्धः चशब्दादुपकरणादौ च, कायो CASEAC OCORE नाभितोऽधस्तात् चोलपट्टकः कर्त्तव्यः, करतलेति सामान्येन अधस्तात् प्रलम्बकरतलः यावत् कूपराभ्यां-सोऽपि च कूपराभ्यां धारयितव्यः, उत्सारिते च-कायोत्सर्गे पारिते नमस्कारेणावसाने स्तुतिर्दातव्या । २ यश्चन्दनेन बाहुमालिम्पति वास्या वा तक्षयति । संस्तौति यो वा निन्दति महर्षयस्तत्र समभावाः ॥१॥ भा०१३४ Jan Educatio For Personal & Private Use Only S helibrary.org|
SR No.600223
Book TitleAavashyaksutram Part 04
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages208
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy