SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ आवश्यकहारिभद्रीया प्रत्याख्या नाध्य. श्रावकत्रताधि० ॥८१८॥ अ, तत्थ समणोवासओ संकप्पओ जावज्जीवाए पच्चक्खाइ, नो आरंभओ, थूलगपाणाइवायवेरमणस्स समणोवासएणं इमे पंच अइयारा जाणियव्वा, तंजहा-बंधे वहे छविच्छेए अइभारे भत्तपाणवुच्छेए । (सूत्रं)॥ ___ अस्य व्याख्या-स्थूलाः-द्वीन्द्रियादयः,स्थूलत्वं चैतेषां सकललौकिकजीवत्वप्रसिद्धेः, एतदपेक्षयैकेन्द्रियाः (णां) सूक्ष्माधिग मेना(न)जीवत्वसिद्धेरिति, स्थूला एव स्थूलकास्तेषां प्राणाः-इन्द्रियादयः तेषामतिपातः स्थूलप्राणातिपातः तं श्रमणोपासकःश्रा|वक इत्यर्थः प्रत्याख्याति,तस्माद् विरमत इति भावना । स च प्राणातिपातो द्विविधःप्रज्ञप्तः, तीर्थकरगणधरैर्द्विविधःप्ररूपित इत्यर्थः, 'तद्यथे'त्युदाहरणोपन्यासार्थः, सङ्कल्पजश्चारम्भजश्च, सङ्कल्पाज्जातः सङ्कल्पजः, मनसःसङ्कल्पाद् द्वीन्द्रियादिप्राणिनः मांसास्थिचर्मनखवालदन्ताद्यर्थ व्यापादयतो भवति, आरम्भाज्जातः आरम्भजः, तत्रारम्भो-हलदन्तालखननस्तत्(लवन) प्रकारस्तस्मिन् शङ्खचन्दणकपिपीलिकाधान्यगृहकारकादिसट्टनपरितापापद्रावलक्षण इति, तत्र श्रमणोपासकः सङ्कल्पतो | यावजीवयापि प्रत्याख्याति, न तु यावजीवयैव नियमत इति, 'नारम्भज'मिति, तस्यावश्यतयाऽऽरम्भसद्भावादिति, आह एवं सङ्कल्पतः किमिति सूक्ष्मप्राणातिपातमपि न प्रत्याख्याति ?, उच्यते, एकेन्द्रिया हि प्रायो दुष्परिहाराः सद्मवासिनां | सङ्कल्प्यैव सचित्तपृथ्व्यादिपरिभोगात् , तत्थ पाणातिपाते कन्जमाणे के दोसा ? अकजंते के गुणा ?, तत्थ दोसे उदाहरणं कोंकणगो, तस्स भजा मया, पुत्तो य से अत्थि, तस्स दारगस्स दाइयभएण दारियंण लभति, ताधे सो अन्नलक्खेण रमंती तत्र प्राणातिपाते क्रियमाणे के दोषाः ? अक्रियमाणे च के गुणाः?, तत्र दोषे उदाहरणं कोणकः, तस्य भार्या मृता, पुत्रश्च तस्य अस्ति, तस्य दारकस्य दायादभयेन दारिकां न लभते, तदा सोऽन्यलक्ष्येण रममाणो Jain Education For Personal & Private Use Only Winelibrary org
SR No.600223
Book TitleAavashyaksutram Part 04
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages208
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy