________________
Portortor
वा संविग्गअण्णसंभोइयाणं जथा एताणि दाणकुलाणि सड्ढगकुलाणि वा, अतरंतो संभोइयाणवि उवदिसेज ण दोसो, अह पाणगस्स सण्णाभूमि वा गतेण संखडीभत्तादिगं वा होज ताहे साधूणं अमुगत्थ संखडित्ति एवं उवदिसेज्जा । उवदे|सत्ति गतं । जहासमाही णाम दाणे उबदेसे अ जहासामत्थं, जति तरति आणेदुं देति, अह न तरति तो दवावेज वा उबदिसेज वा, जथा जथा साधूणं अप्पणो वा समाधी तथा तथा पयतितवं जहासमाधित्ति वक्खाणियं । अमुमेवार्थमुपदर्शयन्नाह भाष्यकारःसंविग्गअण्णसंभोइयाण देसेज सहगकुलाई । अतरंतो वा संभोइयाण देजा जहसमाही ॥२४४॥ (भा०) | गतार्था, णवरमतरंतस्स अण्णसंभोइयस्सवि दातवं । साम्प्रतं प्रत्याख्यानशुद्धिः प्रतिपाद्यते, तथा चाह भाष्यकार:सोही पच्चक्खाणस्स छव्विहा समणसमयकेऊहिं। पन्नत्ता तित्थयरेहिं तमहं वुच्छं समासेणं ॥ २४५॥ (भा०) सा पुण सद्दहणा जाणणा यविणयाणुभासणा चेव । अणुपालणा विसोही भावविसोही भवे छट्ठा ॥ १५८६ ॥ ___ शोधनं शुद्धिः, सा प्रत्याख्यानस्य-प्रागनिरूपितशब्दार्थस्य षड्विधा-पट्प्रकाराश्रमणसमयकेतुभिः-साधुसिद्धान्तचिह्न| संविग्नेभ्योऽन्यसांभोगिकेभ्यो यथैतानि दानकुलानि श्राद्धककुलानि वा, अशक्नुवन् सांभोगिकेभ्योऽप्युपदिशेन दोषः, अथ पानकस्य संज्ञाभूमि |वा गतेन संखडीभक्तादिकं वा भवेत् तदा साधुभ्योऽमुकत्र संखडीत्येवमुपदिशेत्, उपदेश इति गतं, यथासमाधिनाम दाने उपदेशे च यथासामर्थ्य, यदि शक्नोति आनीय ददाति अथ न शक्नोति तदा दापयेद्वोपदिशेद्धा, वथा यथा साधूनामात्मनो वा समाधिस्तथा तथा प्रयतितव्यं यथासमाधीति व्याख्यातं । २ मवरमशवितोऽन्यसांभोगिकायापि दातव्यं
भा.१४२
For Personal & Private Use Only
nelibrary.org