________________
आवश्यक हारिभद्रीया
प्रत्याख्या नाध्य० १.प्रत्याख्यानानि
॥८४६॥
ROSAROGRAMSAROSAROADCOM
लाभ इत्यत आह-न च विरतिपालनाद् वैय्यावृत्यं प्रधानतरमतः सत्यपि च लाभे किं तेनेति गाथार्थः ॥ १५८२ ॥ एवं विनेयजनहिताय पराभिप्रायमाशय गुरुराह-न 'त्रिविधं' करणकारणानुमतिभेदभिन्नं 'त्रिविधेन' मनोवाक्काययोगत्रयेण 'प्रत्याख्याति' प्रत्याचष्टे प्रक्रान्तमशनादि अतोऽनभ्युपगतोपालम्भश्चोदकमते, यतश्चैवम् अन्यस्मै दानमशनादेरिति गम्यते, तेन हेतुभूतेन कारणं भुजिक्रियागोचरमन्यदानकरणं तच्छुद्धस्य-आशंसादिदोषरहितस्य ततःतस्मात् मुनेः-साधोः न भवति तद्भङ्गहेतुः-प्रक्रान्तप्रत्याख्यानभङ्गहेतुः, तथाऽनभ्युपगमादिति गाथार्थः॥१५८॥किंचस्वयमेव-आत्मनैवानुपालनीयं प्रत्याख्यानमुक्तं नियुक्तिकारेण, दानोपदेशौ च नेह प्रतिषिद्धौ, तत्रात्मनाऽऽनीय वितरणं दानं दानश्राद्धकादिकुलाख्यानं तूपदेश इति, यस्माद् एवं तस्माद्दद्यादुपदिशेद्वा, यथासमाधिना वा यथासामर्थ्येन 'अन्येभ्यो' बालादिभ्य इति गाथार्थः॥ १५८४ ॥ अमुमेवार्थ स्पृष्टयन्नाह 'कय'इत्यादि, निगदसिद्धा, एत्थ पुण सामायारी-सयं अ - जंतोवि साधूणं आणेत्ता भत्तपाणं देजा, संतं वीरियंण निगृहितवं अप्पणो, संते वीरिए अण्णो णाऽऽणावेयबो, जथा अण्णो अमुगस्स आणेदु दिति, तम्हा अप्पणो संते वीरिए आयरियगिलाणबालवुडपाहुणगादीण गच्छस्स वा संणायकुलेहिंतो वा असण्णातएहिं वा लद्धिसंपुण्णो आणेत्ता देज वा दवावेज वा परिचिएसु वा संखडीए वा दवावेज, दाणेत्ति गतं, उवदिसेज
॥८४६॥
अत्र पुनः सामाचारी-स्वयमभुञ्जानोऽपि साधूभ्य आनीय भक्तपाने दद्यात् सवीर्य न निगृहितव्यं आत्मनः, सति वीर्येऽन्यो नाऽऽज्ञापयितव्यः यथाऽन्योऽमुकमै आनीय ददातु, तस्मात् आत्मनः सति वीर्ये आचार्यग्लानबालवृद्धप्राघूर्णकादिभ्यो गच्छाय वा सज्ञातीयकुलेभ्यो वाऽसज्ञातीयेभ्यो वा लब्धिसंपूर्ण | आनीय दद्यात् दापयेद्वा, परिचितेभ्यो वा सङ्खव्या वा दापयेत् , दानमिति गतं, उपदिशेद्वा
Jain Educatio
n
al
For Personal & Private Use Only
Movigainelibrary.org