________________
आवश्यक हारिभद्रीया।
SSC
॥८२॥
ओरालियपरदारणमणे वेउब्वियपरदारगमणे, सदारसंतोसस्स समणोवा० इमे पंच०, तंजहा-अपरिगहि-3 ६प्रत्याख्या यागमणे इत्तरियपरिग्गहियागमणे अणंगकीडा परवीवाहकरणे कामभोगतिब्वाभिलासे ४॥ (सू०) ।
'नाध्य०
श्रावकब| आत्मव्यतिरिक्तो योऽन्यः स परस्तस्य दारा:-कलत्रं परदारास्तस्मिन् (तेषु)गमनं परदारगमनं, गमनमासेवनरूपतया
ताधि० द्रष्टव्यं,श्रमणोपासकःप्रत्याख्यातीति पूर्ववत् , स्वकीया दाराः-स्वकलत्रमित्यर्थः, तेन (तैः) तस्मिन् (तेषु) वा संतोषः स्वदारसन्तोषः तं वा प्रतिपद्यते, इयमत्र भावना-परदारगमनप्रत्याख्याता यास्वेव परशब्दःप्रवर्तते, स्वदारसन्तुष्टस्त्वेकानेकस्वदारव्यतिरिक्ताभ्यः सर्वाभ्य एवेति, सेशब्दः पूर्ववत् , तच्च परदारगमनं द्विविधं प्रज्ञप्तं, तद्यथेति पूर्ववत् , औदारिकपरदारगमनंत्यादिपरदारगमनं वैक्रियपरदारगमनं-देवाङ्गनागमनं, तथा चउत्थे अणुबते सामण्षण अणियत्तस्स दोसा-मातरमवि गच्छेज्जा, उदाहरणं-गिरिणगरे तिण्णि वयंसियाओ, ताओ उज्जतं गताओ, चोरेहिं गहिताओ, णेत्तुं पारसकूले विक्की तातो, ताण पुत्ता डहरगा घरेसु उज्झियता, तेवि मित्ता जाता,मातासिणेहेण वाणिजेणं गता पारसउलं, ताओ य गणियाओ सहदेसियाउत्ति भाडि देंति, तेवि संपत्तीए सयाहि सयाहि गया, एगो सावगो, ताहि वऽप्पणीयाहि मातमिस्सियाहिं समं
८२३॥ १ चतुर्थेऽणुव्रते सामान्येनानिवृत्तस्य दोषा मातरमपि गच्छेत् , उदाहरणं-गिरिनगरे तिस्रो वयस्याः, ता उजयन्तं गताश्चौरैर्गृहीताः, नीत्वा पारसकूले विक्रीताः, तासां पुत्राः क्षुलका गृहेषु उज्झिताः, तेऽपि मित्राणि जाताः, मातृनेहेन वाणिज्येन गताः पारसकूल, ताश्च गणिकाः सदेशीया इति भाटीं ददति, वेऽपि भवितव्यत्तया स्वकीयायाः २ (मातुः पार्श्वे) गताः, एकः श्रावकः, ताभिश्वात्मीयाभिर्मातृमिश्राभिः सम
Jain Education
For Personal & Private Use Only
W
inelibrary.org