SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ पविसति ता ववहारगहिंसादि ण देति, ण य तेसिं आयोगठाणेसु ठाति । इदं चातिचाररहितमनुपालनीयं, तथा चाहI'थूलगे'त्यादि स्थूलकादत्तादानविरमणस्य श्रमणोपासकेनामी पञ्चातीचारा ज्ञातव्याः, न समाचरितव्याः, तद्यथा-स्तेना-18 हृतं, स्तेनाः-चौरास्तैराहृतं-आनीतं किश्चित् कुङ्कुमादि देशान्तरात् स्तेनाहृतं तत् समर्पमिति लोभाद् गृहृतोऽतिचारः, तस्कराः-चौरास्तेषां प्रयोगः-हरणक्रियायां प्रेरणमभ्यनुज्ञा तस्करप्रयोगः, तान् प्रयुङ्क्ते-हरत यूयमिति, विरुद्धनृपयोर्यद् राज्यं तस्यातिक्रमः-अतिलकनं विरुद्धराज्यातिक्रमः, न हि ताभ्यां तत्र तदाऽतिक्रमोऽनुज्ञातः, 'कूटतुलाकूटमानं' तुला प्रतीता मानं-कुडवादि, कूटत्वं-न्यूनाधिकत्वं, न्यूनया ददतोऽधिकया गृहृतोऽतिचारः, तेन-अधिकृतेन प्रतिरूपर्कसदृशं तत्प्रतिरूपकं तस्य विविधमवहरणं व्यवहारः-प्रक्षेपस्तत्प्रतिरूपको व्यवहारः, यद्यत्र घटते ब्रीह्यादि घृतादिषु | पलञ्जीवसादि तस्य प्रक्षेप इतियावत् , तत्प्रतिरूपकेण वा वसादिना व्यवहरणं तत्प्रतिरूपकव्यवहारः, एतानि समाचर नतिचरति तृतीयाणुव्रतमिति ।दोसौ पुण तेणाहडगहिते रायावि हणेजा, सामी वा पञ्चभिजाणेज्जा ततो दंडेज वा |मारेज वा इत्यादयः, शेषा अपि वक्तव्याः। उक्तं सातिचारं तृतीयाणुव्रतं, इदानीं चतुर्थमुपदर्शयन्नाहपरदारगमणं समणो० पञ्चक्खाति सदारसंतोसं वा पडिवजइ, से य परदारगमणे दुविहे पन्नत्ते, तंजहा १ प्रविशति तदा व्यवहारकहिंस्रादि न ददाति न च तेषामायोगस्थानेषु तिष्ठति । २ दोषाः पुनः स्तेनाहते गृहीते राजाऽपि हन्यात् , स्वामी वा प्रत्यभिजानीयात् ततो दण्डयेत् मारयेद्वा, आ.१३८ LOLCE For Personal & Private Use Only library.org
SR No.600223
Book TitleAavashyaksutram Part 04
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages208
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy